Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उत्सिक्तः (utsiktaH)

 
E Bharati Sampat Sanskrit

(

वि

)

उत्+शिच्(

क्षरणे

)+क्तः।

‘निष्ठा’

३.२.१०२।

१.गर्वितः।

२.वर्धितः।

३.कृतसमाधानभङ्गः।

‘जानीयादस्थिरां

वाचमुत्सिक्तमनसां

तथा’

मनुः८.७१।

Wordnet Sanskrit

Synonyms

अभिमानी,

गर्वितः,

अवलिप्तः,

सगर्वः,

सदर्पः,

उत्सिक्तः,

साटोपः,

साहंकारः,

अहंमानी,

मत्तः,

समुन्नद्धः,

धृष्टः,

प्रतिभावान्,

गर्वितचित्तः,

मदोद्धतः,

दर्पाध्मातः,

स्मयाकुलः,

अहंकृतः,

अभिमानिनी,

गर्विता,

अवलिप्ता,

सगर्वा,

सदर्पा,

उत्सिक्ता,

साटोपा,

साहंकारी,

अहंमानिनी,

मत्ता,

समुन्नद्धा,

धृष्टा,

प्रतिभावती,

गर्वितचित्ता,

मदोद्धता,

दर्पाध्माता,

स्मयाकुला,

अहंकृता

(Noun)

यस्य

अभिमानः

वर्तते।

"अहं

तस्य

अभिमानिनः

छायायाः

अपि

दूरं

स्थातुम्

इच्छामि।"

Kalpadruma Sanskrit

उत्सिक्तः,

त्रि,

(

उत्

+

सिच्

+

क्त

)

उद्धतः

इतित्रिकाण्डशेषः

गर्व्वितः

वर्द्धितः

उद्रिक्तः

।इति

श्रीभागवतम्

(

यथा,

मनुः

७१

।“बालवृद्धातुराणाञ्च

साक्ष्येषु

वदतां

मृषा

।जानीयादस्थिरां

वाचमुत्सिक्तमनसां

तथा”

।“वीर्य्योत्सिक्तौ

हि

तौ

पापौ

कालपाशवशङ्गतौ”

।इति

रामायणे

काण्डे

)