Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

धृष्टः (dhRSTaH)

 
Apte Hindi Hindi

धृष्टः

पुंलिङ्गम्

-

-

विश्वासघातक

पति

या

प्रेमी

Kridanta Forms Sanskrit

धृष्

(

ञिधृ꣡षाँ꣡

प्रागल्भ्ये

-

स्वादिः

-

सेट्

)

ल्युट् →

धर्षणम्

अनीयर् →

धर्षणीयः

-

धर्षणीया

ण्वुल् →

धर्षकः

-

धर्षिका

तुमुँन् →

धर्षितुम्

तव्य →

धर्षितव्यः

-

धर्षितव्या

तृच् →

धर्षिता

-

धर्षित्री

क्त्वा →

धर्षित्वा

ल्यप् →

प्रधृष्य

क्तवतुँ →

धृष्टवान्

/

धर्षितवान्

-

धृष्टवती

/

धर्षितवती

क्त →

धृष्टः

/

धर्षितः

-

धृष्टा

/

धर्षिता

शतृँ →

धृष्णुवन्

-

धृष्णुवती

Wordnet Sanskrit

Synonyms

अभिमानी,

गर्वितः,

अवलिप्तः,

सगर्वः,

सदर्पः,

उत्सिक्तः,

साटोपः,

साहंकारः,

अहंमानी,

मत्तः,

समुन्नद्धः,

धृष्टः,

प्रतिभावान्,

गर्वितचित्तः,

मदोद्धतः,

दर्पाध्मातः,

स्मयाकुलः,

अहंकृतः,

अभिमानिनी,

गर्विता,

अवलिप्ता,

सगर्वा,

सदर्पा,

उत्सिक्ता,

साटोपा,

साहंकारी,

अहंमानिनी,

मत्ता,

समुन्नद्धा,

धृष्टा,

प्रतिभावती,

गर्वितचित्ता,

मदोद्धता,

दर्पाध्माता,

स्मयाकुला,

अहंकृता

(Noun)

यस्य

अभिमानः

वर्तते।

"अहं

तस्य

अभिमानिनः

छायायाः

अपि

दूरं

स्थातुम्

इच्छामि।"

Kalpadruma Sanskrit

धृष्टः,

त्रि,

(

धृष

+

क्तः

)

प्रगल्भः

इति

मुग्ध-बोधव्याकरण्णम्

(

यथा,

भागवते

१२

।“जनस्य

गोप्तासि

विकत्थमानोन

शोभसे

वृद्धसभासु

धृष्टः

)निर्लज्जः

तत्पर्य्यायः

धृष्णक्

वियातः

।इत्यमरः

२५

धृष्णुः

दधृक्

।इति

त्रिकाण्डशेषः

धर्षितः

इति

शब्द-रत्नावली

चतुर्विधपत्यन्तर्गतपतिविशेषे,

पुं

।तस्य

लक्षणं

यथा,

“भूयो

निःशङ्कः

कृतदोषो-ऽपि

भूयो

निवारितोऽपि

भूयः

प्रश्रयपरायणः

।”इति

रसमञ्जरी

(

चेदिवंशीयकुन्तेः

पुत्त्रः

।यथा,

हरिवंशे

३६

२४

।“कुन्तेर्धृष्टः

सुतो

जज्ञे

रणधृष्टः

प्रतापवान्

”सप्तममनोः

पुत्त्रविशेषः

यथा,

भागवते

।१३

।“मनुर्व्विवस्वतः

पुत्त्रः

श्राद्धदेव

इति

श्रुतः

।सप्तमो

वर्त्तमानो

यस्तदपत्यानि

मे

शृणु

इक्षाकुर्नभगश्चैव

धृष्टः

शर्य्यातिरेव

”धृष्णुरिति

कुत्रापि

दृश्यते

)