Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

धृष्टा (dhRSTA)

 
Spoken Sanskrit English

धृष्टा

-

dhRSTA

-

Feminine

-

disloyal

or

unchaste

woman

Monier Williams Cologne English

धृष्टा

(

),

feminine.

a

disloyal

or

unchaste

woman,

Horace H. Wilson

Shabdartha Kaustubha Kannada

धृष्टा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಸಭ್ಯ

ಹೆಂಗಸು

/ವ್ಯಭಿಚಾರಿಣಿ

L R Vaidya English

Dfzwa

{%

(

I

)

a.

(

f.

ष्टा

)

%}

1.

Bold,

courageous,

confident

2.

impudent,

rude,

shameless

3.

forward,

presumptuous

4.

profligate,

abandoned.

Kridanta Forms Sanskrit

धृष्

(

ञिधृ꣡षाँ꣡

प्रागल्भ्ये

-

स्वादिः

-

सेट्

)

ल्युट् →

धर्षणम्

अनीयर् →

धर्षणीयः

-

धर्षणीया

ण्वुल् →

धर्षकः

-

धर्षिका

तुमुँन् →

धर्षितुम्

तव्य →

धर्षितव्यः

-

धर्षितव्या

तृच् →

धर्षिता

-

धर्षित्री

क्त्वा →

धर्षित्वा

ल्यप् →

प्रधृष्य

क्तवतुँ →

धृष्टवान्

/

धर्षितवान्

-

धृष्टवती

/

धर्षितवती

क्त →

धृष्टः

/

धर्षितः

-

धृष्टा

/

धर्षिता

शतृँ →

धृष्णुवन्

-

धृष्णुवती

Wordnet Sanskrit

Synonyms

अभिमानी,

गर्वितः,

अवलिप्तः,

सगर्वः,

सदर्पः,

उत्सिक्तः,

साटोपः,

साहंकारः,

अहंमानी,

मत्तः,

समुन्नद्धः,

धृष्टः,

प्रतिभावान्,

गर्वितचित्तः,

मदोद्धतः,

दर्पाध्मातः,

स्मयाकुलः,

अहंकृतः,

अभिमानिनी,

गर्विता,

अवलिप्ता,

सगर्वा,

सदर्पा,

उत्सिक्ता,

साटोपा,

साहंकारी,

अहंमानिनी,

मत्ता,

समुन्नद्धा,

धृष्टा,

प्रतिभावती,

गर्वितचित्ता,

मदोद्धता,

दर्पाध्माता,

स्मयाकुला,

अहंकृता

(Noun)

यस्य

अभिमानः

वर्तते।

"अहं

तस्य

अभिमानिनः

छायायाः

अपि

दूरं

स्थातुम्

इच्छामि।"

Kalpadruma Sanskrit

धृष्टा,

स्त्रीलिङ्गम्

(

धृव्यते

स्मेति

धृष्

शक्तिबन्धे

+

क्तः

।टाप्

)

असती

इति

शब्दरत्नावली