Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अभिमानी (abhimAnI)

 
E Bharati Sampat Sanskrit

(

वि

)

(

अभिमानिन्

)

अभिमानः

अस्य

अस्ति

अभिमान+इनिः।

‘अत

इनि०’

५.२.११५।

१.अहङ्कारी,

दर्पयुक्तः।

‘कर्ता

द्यूतच्छलानां

जतुमयशरणोद्दीपितः

सोऽभिमानी’

वेणी०५.२६।

२.आत्मगौरवयुक्तः।

‘गुणानुरक्तामनुरक्तसाधनः

कुलाभिमानी

कुलजां

नराधिपः’

किरा०

१.३१

-----

३.

मिथ्याज्ञानयुक्तः।

‘अभिमानिव्यपदेशस्तु

विशेषानुगतिभ्याम्’

ब्रह्मसू०

२.१.५

४.प्रणयकोपादियुक्तः।

(

पुं

)

५.सौत्यमनोः

पुत्रभेदः।

‘अभिमानी

प्रवीणश्च

सौत्यस्येते

मनोः

सुताः’

हरिवं०

(

स्त्री

)

अभिमानिनी

अभिमानिन्+ङीप्

‘ऋन्नेभ्यो

ङीप्’

४.१.५

Wordnet Sanskrit

Synonyms

अभिमानी,

गर्वितः,

अवलिप्तः,

सगर्वः,

सदर्पः,

उत्सिक्तः,

साटोपः,

साहंकारः,

अहंमानी,

मत्तः,

समुन्नद्धः,

धृष्टः,

प्रतिभावान्,

गर्वितचित्तः,

मदोद्धतः,

दर्पाध्मातः,

स्मयाकुलः,

अहंकृतः,

अभिमानिनी,

गर्विता,

अवलिप्ता,

सगर्वा,

सदर्पा,

उत्सिक्ता,

साटोपा,

साहंकारी,

अहंमानिनी,

मत्ता,

समुन्नद्धा,

धृष्टा,

प्रतिभावती,

गर्वितचित्ता,

मदोद्धता,

दर्पाध्माता,

स्मयाकुला,

अहंकृता

(Noun)

यस्य

अभिमानः

वर्तते।

"अहं

तस्य

अभिमानिनः

छायायाः

अपि

दूरं

स्थातुम्

इच्छामि।"

Kalpadruma Sanskrit

अभिमानी,

[

न्

]

त्रि,

(

अभिमन्यते,

अभि

+

मन्+

णिनि

)

अभिमानयुक्तः

अभिमानग्रस्तः

।यथा,

--“कर्त्ता

द्यूतच्छलानां

जतुमयशरणीद्दीपितः

सो-ऽभिमानी”

इति

वेणीसंहारः