Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

माद्यन्ती (mAdyantI)

 
Shabdartha Kaustubha Kannada

माद्यन्ती

पदविभागः

स्त्रीलिङ्गः

निष्पत्तिः

स्त्रियां

"ङीप्"

(

४-१-५

)

प्रयोगाः

"पायं

पायं

प्रेयसः

कान्तिमाध्वीं

माद्यन्तीभिर्मञ्जुलालापिनीभिः"

उल्लेखाः

याद०

२४-८८

Kridanta Forms Sanskrit

मद्

(

म꣡दीँ꣡

हर्षे

हर्षग्लेपनयोः

मित्

१९२७

-

दिवादिः

-

सेट्

)

ल्युट् →

मदनम्

अनीयर् →

मदनीयः

-

मदनीया

ण्वुल् →

मादकः

-

मादिका

तुमुँन् →

मदितुम्

तव्य →

मदितव्यः

-

मदितव्या

तृच् →

मदिता

-

मदित्री

क्त्वा →

मदित्वा

ल्यप् →

प्रमद्य

क्तवतुँ →

मत्तवान्

-

मत्तवती

क्त →

मत्तः

-

मत्ता

शतृँ →

माद्यन्

-

माद्यन्ती