Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मादिका (mAdikA)

 
Apte English

मादिका

[

mādikā

]

मादिनी

[

mādinī

]

मादुः

[

māduḥ

],

मादिनी

मादुः

Hemp.

Apte Hindi Hindi

मादिका

स्त्रीलिङ्गम्

-

मद्

+

णिच्

+

ण्वुल

"नशा

करने

वाला,

उन्मत्त

बनाने

वाला,

बेहोश

करने

वाला"

मादिका

स्त्रीलिङ्गम्

-

-

आनन्ददायक

L R Vaidya English

mAdaka

{%

(

I

)

a.

(

f.

दिका

)

%}

1.

Intoxicating,

stupefying

2.

gladdening.

Kridanta Forms Sanskrit

मद्

(

म꣡दीँ꣡

हर्षे

हर्षग्लेपनयोः

मित्

१९२७

-

दिवादिः

-

सेट्

)

ल्युट् →

मदनम्

अनीयर् →

मदनीयः

-

मदनीया

ण्वुल् →

मादकः

-

मादिका

तुमुँन् →

मदितुम्

तव्य →

मदितव्यः

-

मदितव्या

तृच् →

मदिता

-

मदित्री

क्त्वा →

मदित्वा

ल्यप् →

प्रमद्य

क्तवतुँ →

मत्तवान्

-

मत्तवती

क्त →

मत्तः

-

मत्ता

शतृँ →

माद्यन्

-

माद्यन्ती

मद्

(

म꣡दँ॒

तृप्तियोगे

-

चुरादिः

-

सेट्

)

ल्युट् →

मादनम्

अनीयर् →

मादनीयः

-

मादनीया

ण्वुल् →

मादकः

-

मादिका

तुमुँन् →

मादयितुम्

तव्य →

मादयितव्यः

-

मादयितव्या

तृच् →

मादयिता

-

मादयित्री

क्त्वा →

मादयित्वा

ल्यप् →

प्रमाद्य

क्तवतुँ →

मादितवान्

-

मादितवती

क्त →

मादिः

-

मादिता

शानच् →

मादयमानः

-

मादयमाना