Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मनोरमा (manoramA)

 
Monier Williams Cologne English

मनो—रमा

a

feminine.

See

next

मनो—रमा

b

feminine.

a

beautiful

woman,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

pigment

(

equal, equivalent to, the same as, explained by.

गोरोचना

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

metre,

Colebrooke

nalopākhyāna

of

an

Apsaras,

mahābhārata

of

a

goddess,

Buddhist literature

of

a

Gandharvī,

kāraṇḍa-vyūha

of

a

daughter

of

the

Vidyā-dhara

Indīvara

(

wife

of

Sva-rocis

and

mother

of

Vijaya

),

mārkaṇḍeya-purāṇa

of

various

other

women,

Catalogue(s)

of

a

river,

mahābhārata

of

various

works,

Catalogue(s)

Chandas Sanskrit

सम-वृत्तम्,

अक्षराणि →

40,

पादेऽक्षराणि →

10

मात्राः →

14

सङ्ख्याजातिः

-

वीरज/

पङ्क्तिः

मात्रा-विन्यासः

दा

दा

दा

दा

लक्षणम् →

नरजगैर्भवेन्मनोरमा

३०

लक्षण-मूलम् →

वृत्तरत्नाकरः

उदाहरणम् →

युवतिरिंदुसुंदरानना

पृथुघनस्तनी

कृशोदरी

गुरुनितम्बभारमंथरा

हरति

मे

मनो

मनोरमा

३०

Apte Hindi Hindi

मनोरमा

स्त्रीलिङ्गम्

मनस्-रमा

-

कमनीय

स्त्री

मनोरमा

स्त्रीलिङ्गम्

मनस्-रमा

-

एक

प्रकार

का

रंग

Shabdartha Kaustubha Kannada

मनोरमा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸುಂದರಿ

/ಚೆಲುವೆ

प्रयोगाः

"मनोरमामात्मवधूमिव

श्रियम्"

उल्लेखाः

किरा०

१-३१

मनोरमा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ವೃತ್ತರತ್ನಾಕರೋಕ್ತವಾದ

ಹತ್ತನೆಯ

ಛಂದಸ್ಸಿನ

ಒಂದು

ವೃತ್ತ

/ನಗಣ

ರಗಣ

ಜಗಣ

ಮತ್ತು

ಒಂದು

ಗುರು

ಇವುಗಳಿಂದ

ಕೂಡಿದ

ಒಂದು

ವೃತ್ತ

प्रयोगाः

"नरजगैर्भवेन्मनोरमा"

उल्लेखाः

वृ०

र०

L R Vaidya English

manoramA

{%

f.

%}

1.

a

kind

of

pigment

2.

a

beautiful

woman.

Aufrecht Catalogus Catalogorum English

मनोरमा

gr.

Khn.

46.

Ben.

24.

Pheh

7.

See

Prauḍha-

manoramā,

Madhyamanoramā.

--by

Tirumalādhvarin.

Oppert

4153.

--Candrikāṭīkā

by

Nīlāmbaramiśra.

मनोरमा

Kātantradhātuvṛtti

by

Ramānātha

Śarman.

Quoted

by

Bharatasena

on

Bhaṭṭikāvya

14,

64.

मनोरमा

ny.

Oppert

7677.

See

Nyāyamanoramā.

मनोरमा

Siddhāntamuktāvalīṭīkā

by

Kṛṣṇadatta.

मनोरमा

med.

by

Bilhaṇa.

Peters.

3,

399.

मनोरमा

Meghadūtaṭīkā

by

Kavicandra.

मनोरमा

Rāmāyaṇaṭīkā.

Oppert

II,

7651.

मनोरमा

Kādimataṭīkā,

by

Subhagānandanātha.

--Tantrarājaṭīkā.

Paṭala

1--22

by

Subhagānandanātha,

paṭala

23--36

by

his

pupil

Prakāśānanda.

मनोरमा

med.

Peters.

4,

40

(

an.

).

मनोरमा

jy.

ascribed

to

Garga.

See

Praśnamanoramā.

Edgerton Buddhist Hybrid English

Manoramā,

n.

of

a

‘gandharva

maid’:

Kv

〔5.6〕.

Abhyankara Grammar English

मनोरमा

(

I

)

the

popular

name

given

to

the

commentary

प्रौढमनेारमा

on

the

Siddhāntakaumudī

of

भट्टोजीदीक्षित

by

the

author

himself

the

commentary

is

a

scholarly

one

and

very

extensive

and

its

first

portion

only

upto

the

end

of

Kāraka

is

generally

read

in

the

Sanskrit

Pāṭhaśālās

(

2

)

name

of

a

commentary

on

the

Madhyasiddhāntakaumudī

by

Rāmasarman

(

3

)

name

given

to

a

treatise

discussing

roots

given

in

the

Kātantra

Grammar

written

by

रमानाथशर्मा

in

the

sixteenth

century.

The

work

is

called

कातन्त्रधातुवृत्ति

also.

Wordnet Sanskrit

Synonyms

मनोरमा

(Noun)

वर्णवृत्तविशेषः।

"मनोरमायाः

प्रत्येकस्मिन्

चरणे

चत्वारः

भगणाः

तथा

द्वौ

गुरुवर्णौ

भवतः।"

Synonyms

मनोरमा

(Noun)

चतुर्दशभिः

वर्णैः

युक्तः

वर्णवृत्तविशेषः।

"मनोरमायाः

प्रत्येकस्मिन्

चरणे

चत्वारः

सगणाः

तथा

अन्ते

द्वौ

लघुवर्णौ

भवतः।"

Synonyms

मनोरमा

(Noun)

वर्णवृत्तविशेषः।

"मनोरमायाः

प्रत्येकस्मिन्

चरणे

त्रयः

तगणाः

तथा

एकः

गुरुश्च

भवति।"

Synonyms

मनोरमा

(Noun)

आर्याछन्दसः

सप्तपञ्चाशत्सु

भेदेषु

एकः।

"मनोरमायां

द्वादश

गुरुवर्णाः

तथा

त्रयस्त्रिंशत्

लघुवर्णाः

भवन्ति।"

Synonyms

मनोरमा

(Noun)

एका

गन्धर्वी।

"मनोरमायाः

वर्णनं

पुराणेषु

प्राप्यते।"

Synonyms

कान्ता,

सुन्दरी,

रुचिरा,

सुदृश्या,

शोभना,

वामा,

रूपवती,

रूपिणी,

सुरूपी,

मनोरमा,

मनोज्ञा,

लावण्यवती,

साध्वी,

सौम्या,

श्रीयुक्ता,

सुमुखी,

अभिरामा,

सुषमा,

चार्वी,

पेशला,

रुच्या,

मञ्जुः,

मञ्जुला,

वृन्दारा

(Noun)

सा

स्त्री

या

रूपेण

चारु

अस्ति।

"ते

कान्ते

वार्तालापं

कुरुतः।"

Mahabharata English

Manoramā^1,

an

Apsaras.

§

103

(

Aṃśāvat.

):

I,

65,

2558

(

among

the

Apsarases,

who

were

daughters

of

Prādhā

).-§

191

(

Arjuna

):

I,

123,

4818

(

danced

at

the

birth

of

Arjuna

).

Manoramā^2,

a

river,

one

of

the

seven

Sarasvatīs.

§

615i

(

Saptasārasvata

):

IX,

37,

2189

(

C.

has

by

error

Manauº

),

2210

(

arose

at

the

sacrifice

of

Auddālaka,

in

the

northern

part

of

Kosala

).

Purana English

मनोरमा

/

MANORAMĀ

I.

Wife

of

dhruvasandhi

King

of

kosala.

(

See

under

dhruvasandhi

for

details

).

मनोरमा

/

MANORAMĀ

II.

A

celestial

woman.

She

was

the

daughter

of

kaśyapa

prajāpati,

born

of

his

wife

Pradhā.

(

Śloka

50,

Chapter

65,

Ādi

Parva

).

She

participated

in

the

Janmotsava

of

arjuna.

(

Śloka

62,

Chapter

122,

Ādi

Parva

).

मनोरमा

/

MANORAMĀ

III.

Once

by

his

spiritual

powers

the

sage

uddālaka

brought

the

river

sarasvatī

to

his

place

of

yajña

and

that

diversion

was

then

known

as

manoramā.

(

Śloka

25,

Chapter

38,

śalya

Parva

).

Kalpadruma Sanskrit

मनोरमा,

स्त्रीलिङ्गम्

(

मनोरम

+

स्त्रियां

टाप्

)गोरोचना

इति

राजनिर्घण्टः

बुद्धिशक्ति-विशेषः

तत्पर्य्यायः

तारा

महाश्रीः

३ओङ्कारा

स्वाहा

श्रीः

तारिणी

७जया

अनन्ता

शिवा

१०

लोकेश्वरात्मजा११

खदूरवासिनी

१२

भद्रा

१३

वैश्या

१४

नील-सरस्वती

१५

शङ्खिनी

१६

महातारा

१७वसुधारा

१८

धनन्ददा

१९

त्रिलोचना

२०लोचना

२१

इति

त्रिकाण्डशेषः

(

इन्दी-वराख्यविद्याधरस्य

कन्या

यथा

मार्क-ण्डेये

६२

१३

।“अहमिन्दीवराख्यस्य

सुता

विद्याधरस्य

वै

।नाम्ना

मनोरमा

जाता

सुतायां

मरुधन्वनः

”सप्तसरस्वतीनामेकतमा

यथा,

महाभारते

।९

३८

।“मुप्रभा

काञ्चनाक्षी

विशाला

मनोरमा

।सरस्वती

चौघवती

सुरेणुर्विमलोदका

”तथा

तत्रैव

३८

२४

--

२५

।“उद्दालकेन

यजता

पूर्व्वं

ध्यात्वा

सरस्वती

।आजगाम

सरित्श्रेष्ठा

तं

देशमृषिकारणात्

पूज्यमाना

मुनिगणैर्व्वल्कलाजिनसंवृतैः

।मनोरमेति

विख्याता

सा

हि

तैर्मनसाकृता

”छन्दोविशेषः

तल्लक्षणमुदाहरणञ्च

यथा,

छन्दमञ्जर्य्याम्

।“नरजगैर्भवेन्मनोरमा

।”“तरणिजातटे

विहारिणी

व्रजविलासिनीविलासतः

।सुररिपोस्तनुः

पुनातु

वः

सुकृतशालिनां

मनो-रमा

)

KridantaRupaMala Sanskrit

1

{@“रम

क्रीडायाम्”@}

2

ज्वलादिः।

‘रमु--’

इत्युदितं

केचित्

पठन्ति।

3

रामकः-मिका,

4

रमकः-मिका,

5

रिरंसकः-सिका,

6

रंरमकः-मिका

7

रन्ता-रन्त्री,

रमयिता-त्री,

रिरंसिता-त्री,

रंरमिता-त्री

8

विरमन्-आरमन्-परिरमन्-न्ती,

9

देवदत्तम्

]

उपरमन्,

10

यावद्भुक्तम्

]

उपरमन्,

रमयन्-न्ती,

11

विरिरंसन्-आरिरंसन्-परिरिरंसन्-देवदत्तम्-उपरिरंसन्,

12

उपरिरंसन्-न्ती

--

विरंस्यन्-न्ती-ती,

आरंस्यन्,

परिरंस्यन्,

13

उपरंस्यन्,

रमयिष्यन्-

न्ती-ती,

विरिरंसिष्यन्-आरिरंसिष्यन्-परिरिरंसिष्यन्-देवदत्तमुपरिरंसिष्यन्-

14

उपरिरंसिष्यन्-न्ती-ती

--

रममाणः,

यावद्भुक्तमुपरममाणः,

रमयमाणः,

रिरंसमानः,

रंरम्यमाणः

रंस्यमानः,

15

उपरंस्यमानः,

रमयिष्यमाणः,

रिरंसिष्यमाणः,

रंरमिष्यमाणः

16

17

सुरत्-सुरतौ-सुरतः

--

--

--

रतम्-रतः-रतवान्,

रमितः,

रिरंसितः,

रंरमितः-तवान्

18

रमः-रमा,

रामः-रामा,

19

रामः,

20

रम्यः,

रमणीयः,

21

रेमिः,

22

रन्तिः,

रतिः,

23

रमणः

24,

25

स्तम्बेरमः,

26

२।

निष्ठायाम्,

‘अनुदात्तोपदेशवनतितनोत्यादीनाम्

अनुनासिकलोपो

झलि

क्ङिति’

27

इत्यनुनासिकलोपः।

एवमेव

क्त्वा-क्तिन्प्रभृतिष्वपीति

ज्ञेयम्।

१०।

‘स्तम्बकर्णयो

रमिजपोः’

28

इति

स्तम्बरूपे

सुबन्ते

उपपदे

रमेरच्प्रत्ययः।

‘हस्तिसूचकयोरिति

वक्तव्यम्’

29

इति

नियमात्

गजविषय

एव।

स्तम्बे

रमत

इति

स्तम्बेरमः

=

हस्ती।

‘हलदन्तात्

सप्तम्याः

संज्ञायाम्’

30

इति,

‘तत्पुरुषे

कृति

बहुलम्’

31

इति

वा

सप्तम्या

अलुक्।

32

33

मनोरमा,

रामः,

रिरंसुः

34

-रिरमयिषुः,

रंरमः

रन्तव्यम्,

रमयितव्यम्,

रिरंसितव्यम्,

रंरमितव्यम्

रमणीयम्,

रमणीयम्,

रिरंसनीयम्,

रंरमणीयम्

रम्यम्,

रम्यम्,

रिरंस्यम्,

रंरम्यम्

ईषद्रमः-दूरमः-सुरमः-

--

--

--

रम्यमाणः,

रम्यमाणः,

रिरंस्यमानः,

रंरम्यमाणः

रामः,

35

उपरमः,

36

आरामः,

रामः,

रिरंसः,

रंरमः

रन्तुम्,

रमयितुम्,

रिरंसितुम्,

रंरमितुम्

रतिः,

रमणा,

रिरंसा-रिरमयिषा,

रंरमा

रमणम्,

रमणम्,

रिरंसनम्,

रंरमणम्

37

रत्वा,

रमयित्वा,

रिरंसित्वा,

रंरमित्वा

38

विरम्य-विरत्य,

विरमय्य,

विरिरंस्य,

विरंरम्य

रामम्

२,

रत्वा

२,

रमम्

२-रामम्

२,

रमयित्वा

२,

रिरंसम्

२,

रिरंसित्वा

२,

रंरमम्

रंरमित्वा

39

40

रमतिः,

41

इति

डप्रत्ययः।

बाहुलकात्

‘चुट्’

42

इति

डकारस्येत्संज्ञा

न।

‘ञम्’

इति

‘ञमङणनम्’

इत्यस्य

प्रत्याहारः

उणादिषु

दृश्यते।

]

]

रण्डा,

43

इति

नप्रत्ययः,

तकारश्चान्तादेशः।

रमन्तेऽस्मिन्

इति

रत्नम्

=

वैडूर्यादिः।

]

]

रत्नम्,

44

इति

क्तप्रत्यये

पाक्षिके

पूर्वपददीर्घे

सुरतः-सूरतः

इति

सिध्यतः।

सूरतः

=

बुधः।

]

]

सुरतः-सूरतः,

45

इत्यादिना

क्थन्प्रत्ययः।

उपधानकारलोपश्च।

]

]

रथः,

46

इति

अन्यप्रत्ययः।

रमण्यम्

=

शोभनम्।

]

]

रमण्यम्,

47

इति

असुन्प्रत्ययो

देशे

गम्यमाने

हकारश्चान्ता-

देशः।

रमन्तेऽस्मिन्

इति

रहः

=

विबिक्तदेशः।

]

]

रहः।

प्रासङ्गिक्यः

01

(

१३८०

)

02

(

१-भ्वादिः-८५३।

अक।

अनि।

आत्म।

)

03

[

[

१।

उदात्तोपदेशाभावात्

वृद्धिनिषेधो

नात्र

प्रवर्तते।

एवमेव

वृद्धियोग्येषु

घञादिषु

सर्वत्र

बोध्यम्।

]

]

04

[

[

२।

अमन्तत्वेन,

‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’

(

ग।

सू।

भ्वादिषु

)

इति

मित्संज्ञायाम्,

‘मितां

ह्रस्वः’

(

६-४-९२

)

इति

णौ

उपधाया

ह्रस्वः।

एवं

ण्यन्ते

सर्वत्र

बोध्यम्।

]

]

05

[

[

३।

‘यमिर्ञमन्तेष्वनिडेक

इष्यते

रमिश्च’

(

व्याघ्रभूतिकारिका

७-२-१०

)

इति

वचनात्

अनिट्त्वम्।

सनि

परतो

मकारस्यानुस्वारे

रूपमेवं

सर्वत्रेति

बोध्यम्।

]

]

06

[

[

४।

यङन्ते

सर्वत्र,

‘नुगतोऽनुनासिकान्तस्य’

(

७-४-८५

)

नुगागमः।

]

]

07

[

[

५।

धातोरनिट्त्वात्,

धातुमकारस्यानुस्वारे

परसवर्णे

रूपमेवम्।

]

]

08

[

[

६।

‘व्याङ्परिभ्यो

रमः’

(

१-३-८३

)

इति

वचनात्

वि,

आ(

ङ्

),

परिपूर्वका-

दस्माच्छता।

]

]

09

[

[

[

७।

‘उपाच्च’

(

१-३-८४

)

इति

परस्मैपदं

शता।

नच

उपपूर्वकस्य

रमेरकर्मकत्वात्

कथं

‘देवदत्तमुपरमन्’

इति

सकर्मकप्रयोगोपपत्तिरिति

वाच्यम्।

‘अन्त’

र्भावितण्यर्थोऽत्र

सकर्मकः।’

इति

क्षीरतरङ्गिण्याद्युक्तेः

‘देवदत्तमुपरमयन्

इत्यर्थकत्वादिति

ज्ञेयम्।

“अन्तर्भावितः

=

बुध्याऽनुप्रवेशितो

ण्यर्थः

=

प्रयोज्यप्रयोज-

कभावो

यस्य

तथोक्तः।

एवंविधस्य

तस्य

प्रयोज्येन

कर्मणा

सकर्मकत्वमुपपद्यत

एव।”

इति

न्यासोक्तिरिहावधार्या।

]

]

10

[

[

[

८।

‘विभाषाऽकर्मकात्’

(

१-३-८५

)

इति

परस्मैपदं,

शता।

भोजनाद्

भोजनान्निवर्तते

इत्यर्थः।

पक्षे

यथाप्राप्तमात्मनेपदमपि

साधु।

]

]

11

[

[

९।

‘पूर्ववत्

सनः’

(

१-३-६२

)

इति

सन्नन्ताच्छतुरुपपत्तिर्ज्ञेया।

]

]

12

[

यावद्भुक्तम्

]

13

[

देवदत्तम्

]

14

[

यावद्भुक्तम्

]

15

[

यावद्भुक्तम्

]

16

[

पृष्ठम्११०५+

३३

]

17

[

[

१।

‘गमादीनामिति

वक्तव्यम्’

(

वा।

६-४-४०

)

इति

वचनात्

क्विपि

अनुनासिकलोपः।

तुक्

भवति।

]

]

18

[

[

३।

‘ज्वलितिकसन्तेभ्यो

णः’

(

३-१-१४०

)

इति

कर्तरि

णप्रत्ययो

विकल्पेन।

णप्रत्य-

यपक्षे

रामः

इति

भवति।

पक्षे

पचादित्वादौत्सर्गिकेऽच्प्रत्यये

रमः

इति

भवति।

स्त्रियां

टापि

रमा,

रामा

इति

भवतः।

]

]

19

[

[

४।

‘हलश्च’

(

३-३-१२१

)

इति

संज्ञायां

घञि

रूपमिति

केचित्।

अन्ये

तु

‘रमन्ते

योगिनो

यस्मिन्

चिदानन्दे

परात्मनि।’

इत्यादिनिर्वचनानुसारेणाधिकरणे,

‘अकर्तरि

कारके

संज्ञायाम्’

(

३-३-१९

)

इति

घञ्

इति

साधयन्ति।

]

]

20

[

[

५।

‘पोरदुपधात्’

(

३-१-९८

)

इति

ण्यदपवादो

यत्प्रत्ययः।

अयं

बाहुलकात्

कर्तरि

भवति।

एवमेव

रमणीयः

इत्यत्रापि

बाहुलकादेवानीयरिति

प्रक्रियासर्वस्वम्।

]

]

21

[

[

६।

‘उत्सर्गश्छन्दसि

सदादिभ्यो

दर्शनात्’

(

वा।

३-२-१७१

)

इति

वचनात्

किप्रत्ययोऽथवा

किन्प्रत्ययः।

छन्दसि

विषये

‘सेदिः,

मेनिः,

रेमिः--’

इत्यादीनां

किकिन्नन्तानां

बहूनां

शब्दानां

दर्शनात्

‘आदृगमहनजनः

किकिनौ

लिट्

च’

(

३-२-१७१

)

इत्यत्र

परिगणनं

मास्तु।

किं

तु

औत्सर्गिकत्वं

किकिनोः--इति

प्रकृतवार्तिकार्थः।

किकिनोः

प्रत्यययोर्लिड्वद्भावातिदेशात्

द्विर्वचनम्।

एत्वाभ्यासलोपौ

भवतः।

]

]

22

[

[

७।

‘क्तिच्क्तौ

संज्ञायाम्’

(

३-३-१७४

)

इति

क्तिच्।

‘न

क्तिचि

दीर्घश्च’

(

६-४-३९

)

इति

दीर्घानुनासिकलोपनिषेधः।

]

]

23

[

[

८।

रतिरिति

मन्मथपत्न्युच्यते।

अत्र

बाहुलकात्,

‘स्त्रियां

क्तिन्’

(

३-३-९४

)

इति

संज्ञायां

क्तिन्।

अनुनासिकलोपः।

‘अकर्तरि

कारके

संज्ञायाम्’

(

३-३-१९

)

इत्यतोऽत्र

(

३-३-९४

)

‘संज्ञायाम्’

इत्यनुवर्तते।

‘संज्ञायाम्’

(

३-३-१०९

)

इति

प्राप्तस्य

ण्वुलोऽपवादः।

]

]

24

[

[

आ।

‘नन्दनानि

मुनीन्द्राणां

रमणानि

वनौकसाम्।’

भ।

का।

६-७३।

]

]

25

[

[

९।

नन्द्यादित्वात्

(

३-१-१३४

)

ण्यन्तात्

कर्तरि

ल्युः।

रमणी

इति

तु

गौरादि-

(

४-१-४१

)

पाठात्

ङीषि

साधुः।

]

]

26

[

[

B।

‘बलिनावमुमद्रीन्द्रं

युवां

स्तम्बेरमाविव।’

भ।

का।

६-९३।

]

]

27

(

६-४-३७

)

28

(

३-२-१३

)

29

(

वा।

३-२-१३

)

30

(

६-३-९

)

31

(

६-३-१४

)

32

[

पृष्ठम्११०६+

२६

]

33

[

[

१।

मनांसि

रमयतीति

मनोरमा।

ण्यन्तात्

कर्मण्यणि,

बाहुलकत्वेन

अजादिषु

(

४-१-४

)

पाठात्

ङीपं

बाधित्वा

टाप्।

प्रौढमनौरमा,

बालमनोरमा

इत्याद्यभिधानमेव

टाबन्तत्वे,

तत्रापि

बाहुलकाश्रयणे

बीजमिति

ज्ञेयम्।

‘अभिधानलक्षणाः

कृत्तद्धितसमासान्ताः’

इति

भाष्येऽसकृदुक्तमिहावधेयम्।

]

]

34

[

[

आ।

‘अथ

रिरंसुममुं

युगपद्गिरौ

कृतयथ

स्वतरुप्रसवश्रिया।’

शि।

व।

६-१।

]

]

35

[

[

२।

‘यम

उपरमे’

इति

धातुकोशेषु

निर्देशात्

बाहुलकात्

भावेऽप्प्रत्ययोऽत्र

घञ-

पवाद

इति

ज्ञेयम्।

]

]

36

[

[

३।

आरमन्त्यस्मिन्

इत्यारामः

=

उपवनम्।

‘अकर्तरि

कारके--’

(

३-३-१९

)

इति

संज्ञायां

घञ्।

]

]

37

[

[

४।

ये

तु

‘रमु--’

इति

धातुममुं

पठन्ति,

तेषाम्

‘उदितो

वा’

(

७-२-५६

)

इति

क्त्वायामिड्विकल्पे

रमित्वा-रत्वा

इति

रूपद्वयं

प्राप्नोति।

परं

तु,

‘तत्

(

=

उदित्त्वम्

)

महान्तो

सहन्ते।’

इति

माधवाद्युक्तेः

उदित्त्वमस्यापाणि-

नीयमिति

ज्ञेयम्।

]

]

38

[

[

५।

‘वा

ल्यपि

(

६-४-३८

)

इति

अनुनासिकलोपविकल्पः।

तत्र

‘वाऽमः’

(

वा।

६-४-३७

)

इति

वचनात्

अमन्तानामनुदात्तोपदेशानां

धातूनां

विकल्पेनानुनासिकलोप

इति

विज्ञायते।

एतदेव

व्यवस्थितविभाषात्वेन

तत्र

तत्रोच्यते।

]

]

39

[

पृष्ठम्११०७+

२९

]

40

[

[

१।

‘रमेर्नित्’

(

द।

उ।

१-३२

)

इत्यतिप्रत्यये

रूपम्।

रमन्त्यस्याम्

इति

रमतिः

=

क्रीडा।

यद्यपि

‘इक्श्तिपौ

धातुनिर्देशे’

(

वा।

३-३-१०८

)

इति

शितपि,

शित्त्वा-

च्छपि

रमतिः

इति

सिद्ध्यति

\n\n

तथापि

तत्र

भावार्थकत्वात्,

अधिकरणार्थत्वला-

भाय

दशपाद्युणादिषु

पाठ

इति

बोध्यम्।

]

]

41

[

[

२।

‘ञमन्ताङ्डः’

[

द।

उ।

५-७

]

42

(

१-३-७

)

43

[

[

३।

‘रमेस्त

च’

[

द।

उ।

५-४६

]

44

[

[

४।

‘सौ

रमे

क्तो

दमे

पूर्वपदस्य

दीर्घः’

[

द।

उ।

६-२३

]

45

[

[

५।

‘हनिकुषिनीरमि--’

[

द।

उ।

६-२७

]

46

[

[

६।

‘श्रॄरम्योश्च’

[

द।

उ।

८-८

]

47

[

[

७।

‘रमेर्देशे

हश्च’

[

द।

उ।

९-७४

]