Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सुन्दरी (sundarI)

 
Monier Williams Cologne English

सुन्दरी

a

(

),

feminine.

,

see

below

सुन्दरी

b

feminine.

a

beautiful

woman,

any

woman

(

also

applied

to

female

animals

),

kāvya literature

varāha-mihira 's bṛhat-saṃhitā

et cetera.

a

kind

of

tree,

vāsavadattā

turmeric,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

partic.

metre,

Colebrooke

nalopākhyāna

of

a

deity

(

equal, equivalent to, the same as, explained by.

त्रिपुर-सुन्दरी

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

a

Yoginī,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

an

Apsaras,

bālarāmāyaṇa

of

a

daughter

of

Śva-phalka,

harivaṃśa

of

a

daughter

of

Vaiśvānara,

viṣṇu-purāṇa

of

the

wife

of

Mālyavat,

rāmāyaṇa

of

various

other

women,

kathāsaritsāgara

Macdonell English

सुन्दरी

sundarī,

Feminine.

(

beautiful

)

woman

female

🞄(

of

a

bird

rare

)

a

tree

N.

of

a

divinity

N.:

🞄-mandīra,

Neuter.

womenʼs

apartments,

harem.

Hindi Hindi

खूबसूरत

औरत

Apte Hindi Hindi

सुन्दरी

स्त्रीलिङ्गम्

-

-

मनोरम

स्त्री

L R Vaidya English

suMdarI

{%

f.

%}

A

beautiful

woman,

विसृज

सुंदरि

संगमसाध्वसम्

Mal.iv.,

व्रजंति

विद्याधरसुंदरीणामनंगलेखक्रिययोपयोगम्

K.S.i.7.

(

Also

सुंदरा.

)

Edgerton Buddhist Hybrid English

Sundarī,

(

1

)

n.

of

a

village

chiefʼs

daughter:

LV

〔265.5〕

(

2

)

n.

of

a

goddess:

Sādh

〔502.12〕.

Wordnet Sanskrit

Synonyms

द्रुतविलम्बितः,

सुन्दरी

(Noun)

वर्णवृत्तविशेषः।

"द्रुतविलम्बिते

प्रत्येकस्मिन्

चरणे

एकः

नगणः

द्वौ

भगणौ

तथा

एकः

रगणः

अस्ति।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

कान्ता,

सुन्दरी,

रुचिरा,

सुदृश्या,

शोभना,

वामा,

रूपवती,

रूपिणी,

सुरूपी,

मनोरमा,

मनोज्ञा,

लावण्यवती,

साध्वी,

सौम्या,

श्रीयुक्ता,

सुमुखी,

अभिरामा,

सुषमा,

चार्वी,

पेशला,

रुच्या,

मञ्जुः,

मञ्जुला,

वृन्दारा

(Noun)

सा

स्त्री

या

रूपेण

चारु

अस्ति।

"ते

कान्ते

वार्तालापं

कुरुतः।"

Synonyms

सुन्दरी

(Noun)

स्त्रीनामविशेषः

"नैकैसां

स्त्रीणां

नाम

सुन्दरी

इति

अस्ति"

Synonyms

सुन्दरी

(Noun)

एका

स्त्री

"सुन्दरी

माल्यवतः

पत्नी

आसीत्"

Synonyms

सुन्दरी

(Noun)

एका

स्त्री

"सुन्दरी

वैश्वानरस्य

कन्या

आसीत्"

Synonyms

सुन्दरी

(Noun)

एका

स्त्री

"सुन्दरी

श्वफल्कस्य

कन्या

आसीत्"

Synonyms

सुन्दरी

(Noun)

एका

योगिनी

"सुन्दर्याः

उल्लेखः

कोशे

वर्तते"

Synonyms

सुन्दरी

(Noun)

एका

देवता

"सुन्दर्याः

उल्लेखः

कोशे

वर्तते"

Purana English

सुन्दरी

/

SUNDARĪ.

A

rākṣasa

woman,

the

wife

of

mālyavān.

The

couple

had

seven

sons

called

vajramuṣṭi,

virūpākṣa,

durmukha,

suptaghna,

Yajñakeśa,

matta

and

unmatta.

(

See

under

mālyavān

and

mālī

).

Amarakosha Sanskrit

सुन्दरी

स्त्री।

स्त्रीविशेषः

समानार्थकाः

अङ्गना,

भीरु,

कामिनी,

वामलोचना,

प्रमदा,

मानिनी,

कान्ता,

ललना,

नितम्बिनी,

सुन्दरी,

रमणी,

रामा

2।6।4।1।1

सुन्दरी

रमणी

रामा

कोपना

सैव

भामिनी।

वरारोहा

मत्तकाशिन्युत्तमा

वरवर्णिनी॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्यः

Kalpadruma Sanskrit

सुन्दरी,

स्त्रीलिङ्गम्

(

सुन्दर

+

गौरादित्वात्

ङीष्

)नारीभेदः

इत्यमरः

सुष्ठु

उनत्तिआर्द्रयति

मनः

इति

सुन्दरी

उन्द

धी

क्लेदेसुपूर्व्वः

नाम्नीति

अरः

निपातनादुल्लोपः

नदा-दित्वादीप्

रूपलावण्यसम्पन्ना

सुन्दरी

इतितट्टीकायां

भरतः

तरुभेदः

इति

मेदिनी

हरिद्रा

इति

शब्दचन्द्रिका

त्रिपुरसुन्दरी

।यथा,

--“अङ्गुष्ठानामिकायोगात्

वामहस्तस्य

पार्व्वति

।तर्पयेत्

सुन्दरीं

देवीं

समुद्राञ्च

सवाहनाम्

”इति

तन्त्रसारे

श्रीविद्याप्रकरणम्

योगिनीविशेषः

यथा,

--“तावन्मन्त्रं

जपेद्विद्वान्

यावदायाति

सुन्दरी

।ज्ञात्वा

दृढं

साधकेन्द्रं

निशीथे

याति

निश्चितम्

”इति

तत्रैव

योगिनीसाधनप्रकरणम्