Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शोभना (zobhanA)

 
Monier Williams Cologne English

शोभना

(

),

feminine.

a

beautiful

woman

(

often

in

vocative case.

),

mahābhārata

kāvya literature

et cetera.

turmeric,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

yellow

pigment

Go-rocanā,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

one

of

the

Mātṛs

attending

on

Skanda,

mahābhārata

Apte Hindi Hindi

शोभना

स्त्रीलिङ्गम्

-

-

हल्दी

शोभना

स्त्रीलिङ्गम्

-

-

सुन्दर

या

सती

स्त्री

शोभना

स्त्रीलिङ्गम्

-

-

"एक

प्रकार

का

पीला

रंग,

गोरोचना"

L R Vaidya English

SoBana

{%

(

I

)

a.

(

f.

ना

or

नी

)

%}

1.

Beautiful,

handsome,

splendid,

shining

2.

richly

ornamented

3.

virtuous,

moral

4.

auspicious.

SoBanA

{%

f.

%}

1.

A

virtuous

or

beautiful

woman,

K.S.iv.44

2.

turmeric

3.

a

kind

of

pigment

called

गोरोचना.

Edgerton Buddhist Hybrid English

śobhanā

(

otherwise

°na,

nt.

),

beauty:

dṛṣṭā

sa

(

m.c.

for

)

viyūha-śobhanā

(

one

word

Lefm.

so°,

but

most

mss.

śo°

)

bodhimaṇḍasmi

marubhi

kṛtā

LV

〔364.20〕

(

vs

)

there

are

too

many

f.

forms

to

question

perh.

blend

of

śobhana

with

śobhā.

Wordnet Sanskrit

Synonyms

हरिद्रा,

हरित्,

सुवर्णा,

काञ्चनी,

पीता,

गौरी,

स्वर्णवर्णा,

कावेरी,

उमा,

शिवा,

दीर्घरागा,

हलद्दी,

पौञ्जा,

पीतवालुका,

हेमनाशा,

रञ्जनी,

भङ्गवासा,

घर्षिणी,

पीतिका,

रजनी,

मेहघ्नी,

बहुला,

वर्णिनी,

रात्रिनामिका,

निशाह्वा,

निशा,

शर्वरी,

वरवर्णिनी,

वर्णदाता,

मङ्गलप्रदा,

हेमरागिणी,

घर्षणी,

जनेष्टा,

कृमघ्नी,

लसा,

यामिनी,

वराङ्गी,

वरा,

वर्णदात्री,

पवित्रा,

हरिता,

विषघ्नी,

पिङ्गा,

मङ्गल्या,

मङ्गला,

लक्ष्मीः,

भद्रा,

शिफा,

शोभा,

शोभना,

सुभगाह्वया,

श्यामा,

जयन्तिका

(Noun)

ओषधिमूलविशेषः।

हरिद्रा

नाम

ओषधेः

पीतवर्णीयानि

मूलानि

ये

जनैः

पाकादिषु

व्यञ्जनत्वेन

उपयुज्यन्ते।

रक्तशुद्धिकरत्वात्

ते

भेषजे

तथा

देहवर्णविधायित्वात्

प्रसाधकेषु

उपयुज्यन्ते।

"हरिद्रायाः

लेपेन

त्वक्शुद्धिः

भवति।"

Synonyms

हरिद्रा,

हरित्,

सुवर्णा,

काञ्चनी,

पीता,

गौरी,

स्वर्णवर्णा,

कावेरी,

उमा,

शिवा,

दीर्घरागा,

हलद्दी,

पौञ्जा,

पीतवालुका,

हेमनाशा,

रञ्जनी,

भङ्गवासा,

घर्षिणी,

पीतिका,

रजनी,

मेहघ्नी,

बहुला,

वर्णिनी,

रात्रिनामिका,

निशाह्वा,

निशा,

शर्वरी,

वरवर्णिनी,

वर्णदाता,

मङ्गलप्रदा,

हेमरागिणी,

घर्षणी,

जनेष्टा,

कृमघ्नी,

लसा,

यामिनी,

वराङ्गी,

वरा,

वर्णदात्री,

पवित्रा,

हरिता,

विषघ्नी,

पिङ्गा,

मङ्गल्या,

मङ्गला,

लक्ष्मीः,

भद्रा,

शिफा,

शोभा,

शोभना,

सुभगाह्वया,

श्यामा,

जयन्तिका

(Noun)

ओषधिविशेषः

अस्य

पीतवर्णीयानि

मूलानि

पाकादिषु

व्यञ्जनत्वेन

उपयुज्यन्ते

रक्तशुद्धिकरत्वात्

ते

भेषजे

तथा

देहवर्णविधायित्वात्

प्रसाधकेषु

अपि

उपयुज्यन्ते।

"समये

अकृतेन

सिंचनेन

हरिद्रा

शुष्का

जाता।

/

हरिद्रा

कफ-पित्तास्त्रशोथ-कण्डुव्रणापहा।"

Synonyms

कान्ता,

सुन्दरी,

रुचिरा,

सुदृश्या,

शोभना,

वामा,

रूपवती,

रूपिणी,

सुरूपी,

मनोरमा,

मनोज्ञा,

लावण्यवती,

साध्वी,

सौम्या,

श्रीयुक्ता,

सुमुखी,

अभिरामा,

सुषमा,

चार्वी,

पेशला,

रुच्या,

मञ्जुः,

मञ्जुला,

वृन्दारा

(Noun)

सा

स्त्री

या

रूपेण

चारु

अस्ति।

"ते

कान्ते

वार्तालापं

कुरुतः।"

Mahabharata English

Śobhanā,

a

mātṛ.

§

615u

(

Skanda

):

IX,

46,

2624.

Kalpadruma Sanskrit

शोभना,

स्त्रीलिङ्गम्

(

शोभन

+

टाप्

)

हरिद्रा

गोरो-चना

इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

शोभना

स्त्री

शोभयति

लेपनात्

शुभ--णिच्--ल्यु

हरि-द्रायां

गोरोचनायाञ्च

राजनि०