Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कान्ता (kAntA)

 
Apte English

कान्ता

[

kāntā

],

1

A

beloved

or

lovely

woman.

A

mistress,

wife

in

general

कान्तासखस्य

शयनीयशिलातलं

ते

Uttararàmacharita.

3.21

Sisupâlavadha.

1.73.

The

Priyaṅgu

creeper.

Large

cardamoms.

A

kind

of

perfume.

The

earth.Comp.

-अङ्घ्रिदोहदः

the

Aśoka

tree

see

अशोक.

(

Compare.

also

कान्ताचरणदोहदः.

)

Monier Williams Cologne English

कान्ता

a

feminine.

a

beloved

or

lovely

woman,

wife,

mistress,

kathāsaritsāgara

a

charming

wife,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

earth,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

certain

plants,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

large

cardamoms,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

perfume

(

रेणुका,

Piper

aurantiacum

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

metre

of

four

lines

of

seventeen

syllables

each

a

kind

of

Śruti

कान्ता

b

feminine.

of

कान्त,

q.v.

Hindi Hindi

पत्नी

Apte Hindi Hindi

कान्ता

स्त्रीलिङ्गम्

-

कम्

-

क्त

-

टाप्

प्रेमिका

या

लावण्यमयी

स्त्री

कान्ता

स्त्रीलिङ्गम्

-

कम्

-

क्त

-

टाप्

"गृहस्वामिनी,

पत्नी"

कान्ता

स्त्रीलिङ्गम्

-

कम्

-

क्त

-

टाप्

प्रियङ्गु

लता

कान्ता

स्त्रीलिङ्गम्

-

कम्

-

क्त

-

टाप्

बड़ी

इलायची

कान्ता

स्त्रीलिङ्गम्

-

कम्

-

क्त

-

टाप्

पृथ्वी

Shabdartha Kaustubha Kannada

कान्ता

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹೆಂಗಸು

निष्पत्तिः

कमु

(

कान्तौ

)

-

"क्तः"

(

३-२-१०२

)

व्युत्पत्तिः

कम्यते

प्रयोगाः

"कान्तानां

कुवलयमप्यपास्तमक्ष्णोः

शोभाभिर्न

मुखरुचाऽहमेकमेव"

उल्लेखाः

माघ०

८-२३

कान्ता

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪತ್ನಿ

/ಹೆಂಡತಿ

प्रयोगाः

"कान्तया

सपदि

कोऽप्युपगूढः

प्रौढपाणिरपनेतुमियेष"

उल्लेखाः

माघ०

१०-७३

कान्ता

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪ್ರಿಯಂಗುವೃಕ್ಷ

/ಪ್ರೇಂಖಣ

ಗಿದ

विस्तारः

"कान्तो

रम्ये

प्रिये

ग्राव्णि

कान्ता

प्रियङ्गुयोषितोः"

-

हेम०

Kridanta Forms Sanskrit

कामि

(

क꣡मुँ॒

कान्तौ

मित्

१९४९

-

भ्वादिः

-

सेट्

)

ल्युट् →

कामनम्

/

कमनम्

अनीयर् →

कामनीयः

/

कमनीयः

-

कामनीया

/

कमनीया

ण्वुल् →

कामकः

-

कामिका

तुमुँन् →

कामयितुम्

/

कमितुम्

तव्य →

कामयितव्यः

/

कमितव्यः

-

कामयितव्या

/

कमितव्या

तृच् →

कामयिता

/

कमिता

-

कामयित्री

/

कमित्री

क्त्वा →

कामयित्वा

/

कमित्वा

/

कान्त्वा

ल्यप् →

प्रकाम्य

/

प्रकम्य

क्तवतुँ →

कामितवान्

/

कान्तवान्

-

कामितवती

/

कान्तवती

क्त →

कामितः

/

कान्तः

-

कामिता

/

कान्ता

शानच् →

कामयमानः

-

कामयमाना

कन्

(

क꣡नीँ꣡

दीप्तिकान्तिगतिषु

-

भ्वादिः

-

सेट्

)

ल्युट् →

कननम्

अनीयर् →

कननीयः

-

कननीया

ण्वुल् →

कानकः

-

कानिका

तुमुँन् →

कनितुम्

तव्य →

कनितव्यः

-

कनितव्या

तृच् →

कनिता

-

कनित्री

क्त्वा →

कनित्वा

ल्यप् →

प्रकन्य

क्तवतुँ →

कान्तवान्

-

कान्तवती

क्त →

कान्तः

-

कान्ता

शतृँ →

कनन्

-

कनन्ती

Wordnet Sanskrit

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

कान्ता,

दयिता,

प्रियतमा,

प्रियसहचरी,

रमा,

वल्लभा

(Noun)

सा

स्त्री

यस्याम्

अनुरागः

अस्ति।

"राधा

कृष्णस्य

कान्ता

आसीत्।"

Synonyms

कान्ता,

सुन्दरी,

रुचिरा,

सुदृश्या,

शोभना,

वामा,

रूपवती,

रूपिणी,

सुरूपी,

मनोरमा,

मनोज्ञा,

लावण्यवती,

साध्वी,

सौम्या,

श्रीयुक्ता,

सुमुखी,

अभिरामा,

सुषमा,

चार्वी,

पेशला,

रुच्या,

मञ्जुः,

मञ्जुला,

वृन्दारा

(Noun)

सा

स्त्री

या

रूपेण

चारु

अस्ति।

"ते

कान्ते

वार्तालापं

कुरुतः।"

Tamil Tamil

காந்தா

:

காதலி,

மனைவி,

எஜமானி,

அழகி,

பூமி.

Amarakosha Sanskrit

कान्ता

स्त्री।

स्त्रीविशेषः

समानार्थकाः

अङ्गना,

भीरु,

कामिनी,

वामलोचना,

प्रमदा,

मानिनी,

कान्ता,

ललना,

नितम्बिनी,

सुन्दरी,

रमणी,

रामा

2।6।3।2।3

विशेषास्त्वङ्गना

भीरुः

कामिनी

वामलोचना।

प्रमदा

मानिनी

कान्ता

ललना

नितम्बिनी॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्यः

Kalpadruma Sanskrit

कान्ता,

स्त्रीलिङ्गम्

(

काम्यते

असौ

कम्

+

णिच्

+

कर्म्मणिक्त

+

टाप्

)

नारी

(

यथा

शृङ्गारतिलके

।“झटिति

प्रविश

गेहं

मावहिस्तिष्ठ

कान्ते

!ग्रहणसमयवेला

वर्त्तते

शीतरश्मेः

।अयि

!

सुविमलकान्तिं

वीक्ष्य

नूनं

राहु-र्ग्रसति

तव

मुखेन्दुं

पूर्णचन्द्रं

विहाय”

)

प्रिय-ङ्गुवृक्षः

इति

मेदिनी

सर्व्वाङ्गसुन्दरी

स्त्री

।इत्यमरः

(

गङ्गा

यथा,

काशीखण्डे

२९

४३

।“कूटस्था

करुणा

कान्ता

कूर्म्मयाना

कलावती”

)वृहदेला

रेणुका

नागरमुस्ता

इति

राज-निर्घण्टः