Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रक्ततुण्डः (raktatuNDaH)

 
Apte Hindi Hindi

रक्ततुण्डः

पुंलिङ्गम्

रक्त-तुण्डः

-

तोता

Wordnet Sanskrit

Synonyms

शुकः,

कीरः,

वक्रचञ्चुः,

वक्रतुण्डः,

रक्ततुण्डः,

चिमिः,

चिरिः,

रक्तपादः,

कुमारः,

किङ्किरातः,

फलाशनः,

फलादनः,

दाडिमप्रियः,

मेधावी,

हरिः

(Noun)

खगविशेषः-

यः

हरितवर्णीयः

खगः

मनुष्यवाचः

अनुकरणं

करोति

तथा

नैकेषु

गृहेषु

दृश्यते।

"पञ्जरे

शुकः

राम

राम

इति

वदति।"

Kalpadruma Sanskrit

रक्ततुण्डः,

पुंलिङ्गम्

(

रक्तौ

तुण्डौ

यस्य

)

शुकपक्षी

।इति

राजनिर्घण्टः

लोहितमुखयुक्ते,

त्रि