Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वक्रतुण्डः (vakratuNDaH)

 
Apte Hindi Hindi

वक्रतुण्डः

पुंलिङ्गम्

वक्र-तुण्डः

-

गणेश

का

विशेषण

वक्रतुण्डः

पुंलिङ्गम्

वक्र-तुण्डः

-

तोता

Wordnet Sanskrit

Synonyms

शुकः,

कीरः,

वक्रचञ्चुः,

वक्रतुण्डः,

रक्ततुण्डः,

चिमिः,

चिरिः,

रक्तपादः,

कुमारः,

किङ्किरातः,

फलाशनः,

फलादनः,

दाडिमप्रियः,

मेधावी,

हरिः

(Noun)

खगविशेषः-

यः

हरितवर्णीयः

खगः

मनुष्यवाचः

अनुकरणं

करोति

तथा

नैकेषु

गृहेषु

दृश्यते।

"पञ्जरे

शुकः

राम

राम

इति

वदति।"

Synonyms

गणेशः,

गजाननः,

गणपतिः,

लम्बोदरः,

वक्रतुण्डः,

विनायकः,

आखुवाहनः,

एकदन्तः,

गजमुखः,

गजवदनः,

गणनाथः,

हेरम्बः,

भालचन्द्रः,

विघ्नराजः,

द्वैमातुरः,

गणाधिपः,

विघ्नेशः,

पर्शुपाणिः,

आखुगः,

शूर्पकर्णः,

गणः

(Noun)

हिन्दूनां

एका

प्रधाना

तथा

अग्रपूज्या

देवता

यस्य

शरीरं

मनुष्यस्य

मस्तकं

तु

गजस्य

अस्ति।

"गणेशस्य

वाहनं

मूषकः

अस्ति।"

Tamil Tamil

வக்ரதுண்ட3:

:

விநாயகர்,

கிளி.

Kalpadruma Sanskrit

वक्रतुण्डः,

पुंलिङ्गम्

(

वक्रन्तुण्डं

यस्य

)

शुकपक्षी

।इति

शब्दरत्नावली

(

वक्रौष्ठे,

त्रि

यथा,

भागवते

२८

।“स

पाशहस्तांस्त्रीन्

दृष्ट्वा

पुरुषानतिदारुणान्

।वक्रतुण्डानूर्द्ध्वरोम्न

आत्मानं

नेतुमागतान्

)