Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चिरिः (ciriH)

 
Apte English

चिरिः

[

ciriḥ

],

A

parrot

Compound.

-काकः

A

kind

of

crow

लवणं

चोरयित्वा

तु

चिरिकाकः

प्रजायते

Mahâbhârata (Bombay).

*

13.111.123.

-बिल्वः

Pongamia

Glabra

चिरिबिल्वान्

मधूकांश्च

बिल्वानथ

तिन्दुकान्

Rāmāyana

3.11.74.

Apte 1890 English

चिरिः

A

parrot.

Apte Hindi Hindi

चिरिः

पुंलिङ्गम्

-

चिनोति

मनुष्यवत्

वाक्यानि

-

चि

-

रिक्

तोता

Wordnet Sanskrit

Synonyms

शुकः,

कीरः,

वक्रचञ्चुः,

वक्रतुण्डः,

रक्ततुण्डः,

चिमिः,

चिरिः,

रक्तपादः,

कुमारः,

किङ्किरातः,

फलाशनः,

फलादनः,

दाडिमप्रियः,

मेधावी,

हरिः

(Noun)

खगविशेषः-

यः

हरितवर्णीयः

खगः

मनुष्यवाचः

अनुकरणं

करोति

तथा

नैकेषु

गृहेषु

दृश्यते।

"पञ्जरे

शुकः

राम

राम

इति

वदति।"

Kalpadruma Sanskrit

चिरिः,

पुंलिङ्गम्

(

चिनोति

मनुष्यवद्वाक्यादिकम्

।चि

+

रिक्

)

शुकपक्षी

इति

त्रिकाण्डशेषः