Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मनीषी (manISI)

 
Wordnet Sanskrit

Synonyms

धीमान्,

बुद्धिमान्,

मतिमान्,

मेधावी,

मनीषी,

सुबुद्धिः,

मेधिरः

(Noun)

यस्य

प्रज्ञा

मेधा

वर्तते।

"बुद्धिमतां

सङ्गत्या

त्वमपि

बुद्धिमान्

भविष्यसि।"

Synonyms

मनीषी

(Noun)

एकः

राजा

"विष्णु-पुराणे

मनीषी

उल्लिखितः"

Kalpadruma Sanskrit

मनीषी,

[

न्

]

पुंलिङ्गम्

(

मनीषा

अस्त्यस्येति

मनीषा

+व्रीह्यादित्वात्

इनिः

)

पण्डितः

इत्यमरः

।२

(

यथा

मनौ

१७

।“यन्मूर्त्त्यवयवाः

सूक्ष्मास्तस्येमान्याश्रयन्ति

षट्

।तस्माच्छरीरमित्याहुस्तस्य

मूर्त्तिं

मनीषिणः

)बुद्धियुक्ते,

त्रि

(

यथा,

ऋग्वेदे

१६४

४५

।“चत्वारि

वाक्

परिमिता

पदानितानि

विदुर्ब्राह्मणा

ये

मनीषिणः

”“मनीषिणो

मेधाविनः

।”

इति

तद्भाष्ये

सायनः

)