Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रक्तपादः (raktapAdaH)

 
Apte Hindi Hindi

रक्तपादः

पुंलिङ्गम्

रक्त-पादः

-

"लालपैरों

का

पक्षी,

तोता"

रक्तपादः

पुंलिङ्गम्

रक्त-पादः

-

युद्धरथ

रक्तपादः

पुंलिङ्गम्

रक्त-पादः

-

हाथी

Wordnet Sanskrit

Synonyms

शुकः,

कीरः,

वक्रचञ्चुः,

वक्रतुण्डः,

रक्ततुण्डः,

चिमिः,

चिरिः,

रक्तपादः,

कुमारः,

किङ्किरातः,

फलाशनः,

फलादनः,

दाडिमप्रियः,

मेधावी,

हरिः

(Noun)

खगविशेषः-

यः

हरितवर्णीयः

खगः

मनुष्यवाचः

अनुकरणं

करोति

तथा

नैकेषु

गृहेषु

दृश्यते।

"पञ्जरे

शुकः

राम

राम

इति

वदति।"

Kalpadruma Sanskrit

रक्तपादः,

पुंलिङ्गम्

(

रक्तौ

पादावस्य

)

शुकपक्षी

।इति

हेमचन्द्रः

(

यथा,

रामायणे

५७

।“रक्षोगणस्योपरिष्टात्

परिभ्रमति

कालवत्

।कपोता

रक्तपादाश्च

सारिका

विद्रुता

ययुः

”तथा

याज्ञवल्क्यः

१७५

।“चाषांश्च

रक्तपादांश्च

सौनं

वल्लूरमेव

।मत्स्यांश्च

कामतो

जग्ध्वा

सोपवासस्त्र्यहंचरेत्

)लोहितचरणयुक्ते,

त्रि