Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

धीमान् (dhImAn)

 
Wordnet Sanskrit

Synonyms

प्रतिभावान्,

प्रतिभावती,

प्रतिभाशाली,

धीमान्,

धीमती,

प्रज्ञः,

प्रज्ञा,

सुधीः,

गुणी,

गुणिनी,

गुणवान्,

गुणवती,

दक्षः,

दक्षा

(Noun)

प्रतिभायुक्तः।

"अस्माकं

प्रयोगशालायां

प्रतिभाशालिनाम्

अभावः

नास्ति।"

Synonyms

बृहस्पतिः,

देवाचार्यः,

देवगुरुः,

ताराधिपः,

ताराधीशः,

तारानाथः,

धिषणाधिपः,

धीपतिः,

धीमान्

(Noun)

देवतानां

गुरुः।

"विपत्तिकाले

बृहस्पतिः

देवतानां

साहाय्यं

करोति।"

Synonyms

धीमान्,

बुद्धिमान्,

मतिमान्,

मेधावी,

मनीषी,

सुबुद्धिः,

मेधिरः

(Noun)

यस्य

प्रज्ञा

मेधा

वर्तते।

"बुद्धिमतां

सङ्गत्या

त्वमपि

बुद्धिमान्

भविष्यसि।"

Purana English

धीमान्

/

DHĪMĀN.

Second

son

of

purūravas.

(

M.B.

Ādi

Parva,

Chapter

75,

Stanza

24

).

Kalpadruma Sanskrit

धीमान्,

[

त्

]

पुंलिङ्गम्

(

धीरस्यास्तीति

धी

+

मतुप्

)बृहस्पतिः

पण्डिते,

त्रि

इति

मेदिनी

ते,

११५

(

यथा,

मनुः

१०२

।“तस्य

कर्म्मविवेकार्थं

शेषाणामनुपूर्व्वशः

।स्वायम्भुवो

मनुर्धीमानिदं

शास्त्रमकल्पयत्

”नरपुत्त्रस्य

विराजः

पुत्त्रः

यथा,

--“नरो

गयस्य

तनयः

तत्पुत्त्रोऽभूत्

विराट्

ततः

।तस्य

पुत्त्रो

महावीर्य्यो

धीमांस्तस्मादजायत

”इति

विष्णुपुराणे

३९

।पुरूरवसः

उर्व्वशीगर्भजातः

पुत्त्रविशेषः

।यथा,

महाभारते

७५

२४

।“षट्सुता

जज्ञिरेऽथैलादायुर्धीमानमावसुः

।दृढायुश्च

वनायुश्च

शतायुश्चोर्व्वशीसुताः

)