Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कीरः (kIraH)

 
Apte English

कीरः

[

kīrḥ

],

1

A

parrot

एवं

कीरवरे

मनोरथमयं

पीयूषमास्वादयति

Bhâminîvilâsa (Bombay).

1.58

कीरवन्मानुषवागवादीत्

Naishadhacharita.

3.12.

-राः

(

Plural.

)

The

country

and

the

people

in

Kāśmīra.

-रम्

Flesh.Comp.

-इष्टः

the

mango

tree

(

liked

by

parrots

),

also

walnut.

-कर्णकः

a

kind

of

perfume.

Apte 1890 English

कीरः

A

parrot

एवंकीरवरेमनोरथमयं

पीयूषमास्वादयति

Bv.

1.

58

N.

3.

12.

राः

(

pl.

)

The

country

and

the

people

of

Kāshmīra.

रं

Flesh.

Comp.

इष्टः

the

mango

tree

(

liked

by

parrots

).

वर्णकं

a

kind

of

perfume.

Apte Hindi Hindi

कीरः

पुंलिङ्गम्

-

की

इति

अव्यक्तशब्दम्

ईरयति

-

की

-

ईर्

-

अच्

तोता

Wordnet Sanskrit

Synonyms

शुकः,

कीरः,

वक्रचञ्चुः,

वक्रतुण्डः,

रक्ततुण्डः,

चिमिः,

चिरिः,

रक्तपादः,

कुमारः,

किङ्किरातः,

फलाशनः,

फलादनः,

दाडिमप्रियः,

मेधावी,

हरिः

(Noun)

खगविशेषः-

यः

हरितवर्णीयः

खगः

मनुष्यवाचः

अनुकरणं

करोति

तथा

नैकेषु

गृहेषु

दृश्यते।

"पञ्जरे

शुकः

राम

राम

इति

वदति।"

Kalpadruma Sanskrit

कीरः,

पुंलिङ्गम्

(

कीति

अव्यक्तं

ईरयतीति

ईर

+

णिच्

+अच्

)

शुकपक्षी

इत्यमरः

२१

(

यथा,

नैषधे

१५

“खगवागियं

इत्यतोऽपि

किंन

मुदं

धास्यति

कीरगीरिव”

)