Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

बुद्धिमान् (buddhimAn)

 
Spoken Sanskrit English

बुद्धिमान्

-

buddhimAn

-

Adjective

-

intelligent

त्वम्

बुद्धिमान्

-

tvambuddhimAn

-

Sentence

-

Youarewise

बुद्धिमान्

विवेकी

सन्

अपि

भवान्

किमर्थम्

एतत्

अवगन्तुं

शक्तवान्

?

-

buddhimAnvivekIsanapibhavAnkimarthametatavagantuMnazaktavAn?

-

Sentence

-

Beingintelligentandwise,

whyyouwerestillunabletounderstandthis?

बुद्धिमान्

-

buddhimAn

-

Adjective

-

intelligent

बुद्धिमान्

विवेकी

सन्

अपि

भवान्

किमर्थम्

एतत्

अवगन्तुं

शक्तवान्

?

-

buddhimAnvivekIsanapibhavAnkimarthametatavagantuMnazaktavAn?

-

Sentence

-

Beingintelligentandwise,

whyyouwerestillunabletounderstandthis?

अमन्द

-

amanda

-

Adjective

-

intelligent

आत्मवत्

-

Atmavat

-

Adjective

-

intelligent

मनस्विन्

-

manasvin

-

Adjective

-

intelligent

प्रतिभ

-

pratibha

-

Adjective

-

intelligent

मेधाविन्

-

medhAvin

-

Adjective

-

intelligent

बुध

-

budha

-

Adjective

-

intelligent

चेतन

-

cetana

-

Adjective

-

intelligent

धीमत्

-

dhImat

-

Adjective

-

intelligent

बुद्ध

-

buddha

-

Adjective

-

intelligent

अमुर

-

amura

-

Adjective

-

intelligent

प्राप्तबुद्धि

-

prAptabuddhi

-

Adjective

-

intelligent

विदुर

-

vidura

-

Adjective

-

intelligent

प्राज्ञ

-

prAjJa

-

Adjective

-

intelligent

स्पष्टार्थ

-

spaSTArtha

-

Adjective

-

intelligent

उद्घाटिताङ्ग

-

udghATitAGga

-

Adjective

-

intelligent

उद्घाटितज्ञ

-

udghATitajJa

-

Adjective

-

intelligent

सुबुद्धि

-

subuddhi

-

Adjective

-

intelligent

सूक्ष्मदर्शिन्

-

sUkSmadarzin

-

Adjective

-

intelligent

Hindi Hindi

बुद्धिमान

है

Apte Hindi Hindi

बुद्धिमान्

पुंलिङ्गम्

-

Wordnet Sanskrit

Synonyms

धीमान्,

बुद्धिमान्,

मतिमान्,

मेधावी,

मनीषी,

सुबुद्धिः,

मेधिरः

(Noun)

यस्य

प्रज्ञा

मेधा

वर्तते।

"बुद्धिमतां

सङ्गत्या

त्वमपि

बुद्धिमान्

भविष्यसि।"

Kalpadruma Sanskrit

बुद्धिमान्,

[

त्

]

त्रि,

(

बुद्धिर्विद्यते

यस्य

बुद्धि

+मतुप्

)

बुद्धियुक्तः

ज्ञानवान्

यथा,

--“तद्भुज्यते

यद्द्विजभुक्तशेषंस

बुद्धिमान्

यो

करोति

पापम्

”इति

गारुडे

१५५

अध्यायः