Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

किङ्किरातः (kiGkirAtaH)

 
Apte English

किङ्किरातः

[

kiṅkirātḥ

],

1

A

parrot.

The

(

Indian

)

cuckoo.

Cupid.

The

Aśoka

tree.

A

species

of

amaranth

हेमालङ्कारभाभिर्भरनमितशिखैः

शेखरैः

कैङ्किरातैः

Ratnâvalî (Bombay).

1.1.

Wordnet Sanskrit

Synonyms

शुकः,

कीरः,

वक्रचञ्चुः,

वक्रतुण्डः,

रक्ततुण्डः,

चिमिः,

चिरिः,

रक्तपादः,

कुमारः,

किङ्किरातः,

फलाशनः,

फलादनः,

दाडिमप्रियः,

मेधावी,

हरिः

(Noun)

खगविशेषः-

यः

हरितवर्णीयः

खगः

मनुष्यवाचः

अनुकरणं

करोति

तथा

नैकेषु

गृहेषु

दृश्यते।

"पञ्जरे

शुकः

राम

राम

इति

वदति।"

Kalpadruma Sanskrit

किङ्किरातः,

पुंलिङ्गम्

(

किङ्किरं

रक्तवर्णत्वं

अतति

पुष्प-काले

निरन्तरं

प्राप्नोति

अत

+

अण्

)

अशोक-वृक्षः

कामदेवः

शुकपक्षी

कोकिलः

इतिसारस्वतः

रक्ताम्लानः

राङ्गा

झाँटी

इतिभाषा

इति

जटाधरः

पुष्पवृक्षविशेषः

तत्प-र्य्यायः

हेमगौरः

पीतकः

पीतभद्रकः

४विप्रलोभी

पीताम्लानः

षट्पदानन्दः

।अस्य

गुणाः

कषायत्वम्

उष्णत्वम्

तिक्तत्वम्

।अग्निदीपनत्वम्

कफवायुकण्डुशोथरक्तत्वग्दोष-नाशित्वञ्च

इति

राजनिर्घण्टः

तत्पर्य्यायगुणाः

।“किङ्करातो

हेमगौरः

पीतकः

पीतभद्रकः

।किङ्किरातो

हिमस्तिक्तः

कषायश्च

हरेदसौ

कफपित्तपिपासास्रदाहशोषवमिक्रिमीन्”

इति

भावप्रकाशः