Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दाडिमप्रियः (dADimapriyaH)

 
Apte Hindi Hindi

दाडिमप्रियः

पुंलिङ्गम्

दाडिमः-

प्रियः

-

तोता

Wordnet Sanskrit

Synonyms

शुकः,

कीरः,

वक्रचञ्चुः,

वक्रतुण्डः,

रक्ततुण्डः,

चिमिः,

चिरिः,

रक्तपादः,

कुमारः,

किङ्किरातः,

फलाशनः,

फलादनः,

दाडिमप्रियः,

मेधावी,

हरिः

(Noun)

खगविशेषः-

यः

हरितवर्णीयः

खगः

मनुष्यवाचः

अनुकरणं

करोति

तथा

नैकेषु

गृहेषु

दृश्यते।

"पञ्जरे

शुकः

राम

राम

इति

वदति।"

Kalpadruma Sanskrit

दाडिमप्रियः,

पुंलिङ्गम्

(

दाडिमफलं

प्रियं

यस्य

)शुकपक्षी

इति

शब्दरत्नावली