Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कुमारः (kumAraH)

 
Apte English

कुमारः

[

kumārḥ

],

[

Compare.

Uṇâdisūtras.

3.138

]

A

son,

boy

a

youth

यदात्थ

राजन्यकुमार

तत्तथा

यशस्तु

रक्ष्यं

परतो

यशोधनैः

Raghuvamsa (Bombay).

3.48.

A

boy

below

five.

A

prince,

an

heir-apparent

(

especially

in

dramas

)

विप्रोषितकुमारं

तद्राज्यमस्तमितेश्वरम्

Raghuvamsa (Bombay).

12.11

कुमारस्यायुषो

बाणः

Vikramorvasîyam (Bombay).

5

उपवेष्टुमर्हति

कुमारः

Mudrârâkshasa (Bombay),

4

(

said

by

Rākṣasa

to

Malayaketu

).

Name.

of

Kārtikeya,

the

god

of

war

कुमारकल्पं

सुषुवे

कुमारम्

Raghuvamsa (Bombay).

5.36

कुमारो$पि

कुमारविक्रमः

3.55.

Name.

of

Agni.

A

parrot.

Name.

of

the

author

of

a

Dharmaśāstra.

-रम्

pure

gold.

Compound.

-जीवः

Name.

of

the

plant

पुत्रंजीव.

पालनः

one

who

takes

care

of

children.

Name.

of

king

Śālivāhana.

भृत्या

care

of

young

children.

care

of

a

woman

in

pregnancy

or

confinement,

midwifery

कुमार-

भृत्याकुशलैरनुष्ठिते

भिषग्भिराप्तैरथ

गर्भभर्मणि

Raghuvamsa (Bombay).

3.12.

-ललिताf.

delicate

love-dalliance.

Name.

of

a

metre

consisting

of

seven

syllables

in

a

quarter.

-लीढः

also

कुब्जालीढः

Name.

of

the

founder

of

a

sect.

-वाहिन्,

-वाहनः

a

peacock.-व्रतम्

a

vow

of

eternal

celibacy.

-सूः

Feminine.

an

epithet

of

Pārvati.

Name.

of

the

Ganges.

(

Masculine.

)

an

epithet

of

Agni.

-संभवम्

Name.

of

Kalidāsa's

epic.

Apte 1890 English

कुमारः

[

cf.

Uṇ.

3.

138

]

1

A

son,

boy

a

youth

R.

3.

48.

2

A

boy

below

five.

3

A

prince,

an

heir-apparent

(

especially

in

dramas

)

विप्रोषितकुमारं

तद्राज्यमस्तमितेश्वरं

R.

12.

11

कुमारस्यायुषो

बाणः

V.

5

उपवेष्टुमर्हति

कुमारः

Mu.

4

(

said

by

Rākṣasa

to

Malayaketu

).

4

N.

of

Kārtikeya,

the

god

of

war

कुमारकल्पं

सुषुवे

कुमारं

R.

5.

36

कुमारोपि

कुमारविक्रमः

3.

55.

5

N.

of

Agni.

6

A

parrot.

Comp.

पालनः

{1}

one

who

takes

care

of

children.

{2}

N.

of

king

Śālivāhana.

भृत्या

{1}

care

of

young

children.

{2}

care

of

a

woman

in

pregnancy

or

confinement,

midwifery

R.

3.

12.

वाहिन्,

वाहनः

a

peacock.

व्रतं

a

vow

of

eternal

celibacy.

सूः

f.

{1}

an

epithet

of

Pārvatī.

{2}

or

of

the

Ganges.

(

m.

)

an

epithet

of

Agni.

Hindi Hindi

लड़का

Apte Hindi Hindi

कुमारः

पुंलिङ्गम्

-

"कम्

-

आरन्,

उपधायाः

उत्वम्"

"पुत्र,

बालक,

युवा"

कुमारः

पुंलिङ्गम्

-

"कम्

-

आरन्,

उपधायाः

उत्वम्"

पाँच

वर्ष

से

कम

आयु

का

बालक

कुमारः

पुंलिङ्गम्

-

"कम्

-

आरन्,

उपधायाः

उत्वम्"

"राजकुमार,

युवराज"

कुमारः

पुंलिङ्गम्

-

"कम्

-

आरन्,

उपधायाः

उत्वम्"

युद्ध

के

देवता

कार्तिकेय

कुमारः

पुंलिङ्गम्

-

"कम्

-

आरन्,

उपधायाः

उत्वम्"

अग्नि

कुमारः

पुंलिङ्गम्

-

"कम्

-

आरन्,

उपधायाः

उत्वम्"

तोता

कुमारः

पुंलिङ्गम्

-

"कम्

-

आरन्,

उपधायाः

उत्वम्"

सिन्धु

नदी

कुमारः

पुंलिङ्गम्

-

"कम्+आरन्,

उत्

उपधायाः"

एक

धर्मशास्त्र

का

प्रणेता

Wordnet Sanskrit

Synonyms

कुमारः,

बालः,

माणवः

(Noun)

कनीनम्

अपत्यम्।

"सः

कुमारेभ्यः

कृते

कथा

लिखति।"

Synonyms

युवा,

तरुणः,

युवकः,

कुमारः,

कुमारकः,

माणवः,

युवशः,

नभस्वान्,

वयस्थः,

वयःस्थः,

तलुनः,

वेटकः,

वयोधः,

वयोबाल,

गर्भरूपः

(Noun)

षोडषवर्षात्

त्रिंशद्-वर्ष-पर्यन्त-वयस्कः।

"भारतीयाः

युवानः

पाश्चात्यसंस्कृतेः

अधीनाः

जाताः।

/आषोडषाद्

भवेद्

बालः

तरुणः

ततः

उच्यते।

वृद्धः

स्यात्

सप्ततेर्रूर्ध्वं

वर्षीयान्

नवतेः

परम्।"

Synonyms

शुकः,

कीरः,

वक्रचञ्चुः,

वक्रतुण्डः,

रक्ततुण्डः,

चिमिः,

चिरिः,

रक्तपादः,

कुमारः,

किङ्किरातः,

फलाशनः,

फलादनः,

दाडिमप्रियः,

मेधावी,

हरिः

(Noun)

खगविशेषः-

यः

हरितवर्णीयः

खगः

मनुष्यवाचः

अनुकरणं

करोति

तथा

नैकेषु

गृहेषु

दृश्यते।

"पञ्जरे

शुकः

राम

राम

इति

वदति।"

Synonyms

युवराजः,

कुमारः,

भर्तृदारकः

(Noun)

राज्ञः

राज्यस्य

उत्तराधिकारिः

पुत्रः।

"महाराज

दशरथः

श्रीरामं

युवराजं

नियोक्तुम्

ऐच्छत्।

/

मयि

जायेत

यः

पुत्रः

भवेत्

त्वदनन्तरम्,

युवराजो

महाराज!

सत्यम्

एतद्

ब्रवीमि

ते।"

Synonyms

राजपुत्रः,

राजसुतः,

राजतनयः,

राजकुमारः,

नृपात्मजः,

नृपसुतः,

नृपपुत्रः,

युवराजः,

कुमारः

(Noun)

नृपस्य

पुत्रः।

"नेपालदेशस्य

राजपुत्रेण

राजपरिवारस्य

हत्या

कृता

तथा

आत्मा

सीसगुलिकया

मृगितः।"

Synonyms

स्कन्दः,

षडाननः,

कुमारः,

कार्त्तिकेयः,

षाण्मातुरः,

मयूरकेतुः,

सिद्धसेनः,

विशाखः,

अग्निभूः,

आम्बिकेयः,

आग्नेयः,

कामजितः,

गाङ्गेयः,

चन्द्राननः,

तारकारिः,

देवव्रतः,

मयूरेशः,

शिखीश्वरः,

कार्तिकः,

हरिहयः,

क्रौञ्चारिः,

महिषार्दनः,

रुद्रतेजः,

भवात्मजः,

शाङ्करिः,

शिखीभूः,

षण्मुखः,

कान्तः,

जटाधरः,

सुब्रह्मण्यः

(Noun)

भगवतः

शिवस्य

ज्येष्ठपुत्रः।

"सेनानीनामहम्

स्कन्दः।

"

Synonyms

पुत्रः,

पुत्रकः,

सुतः,

सूनु,

तनयः,

नन्दनः,

आत्मजः,

स्वजः,

आत्मसम्भवः,

अङ्गजः,

शरीरजः,

तनुजः,

तनूजः,

तनूजनिः,

प्रसूतः,

दारकः,

कुमारः,

उद्वहः

(Noun)

मनुष्याणां

पुमान्

अपत्यम्।

"लालयेत्

पञ्चवर्षाणि

दश

वर्षाणि

ताडयेत्

प्राप्ते

तु

षोडशे

वर्षे

पुत्रं

मित्रवदाचरेत्।"

Synonyms

कुमारः,

युवजनः,

बालजनः,

तरुणः,

रुढवयः

(Noun)

यः

युवावस्थाम्

अनुप्रविशति।

"एकेन

कुमारेण

धावित्वा

चोरं

प्रतिग्राहितः।"

Synonyms

कुमारः

(Noun)

एका

जातिः

"महाभारते

कुमारः

समुल्ल्लिखितः"

Synonyms

कुमारः

(Noun)

एका

जातिः

"महाभारते

कुमारः

समुल्ल्लिखितः"

Tamil Tamil

குமார:

:

மகன்,

பையன்,

5

வயதுக்கும்

குறைவானவன்,

முருகன்,

அக்னி,

கிளி.

Kalpadruma Sanskrit

कुमारः,

पुंलिङ्गम्

(

कुत्सितो

मारः

कन्दर्पो

यस्मात्

)कार्त्तिकेयः

तदुत्पत्तिविवरणन्तु

कार्त्तिकेयशब्देद्रष्टव्यम्

(

तथा

महाभारते

६६

२३-२४

।“अग्नेः

पुत्त्रः

कुमारस्तु

श्रीमान्

शरवणालयः

।तस्य

शाखो

विशाखश्च

नैगमेयश्च

पृष्ठजः

।कीर्त्तिकाभ्युपपत्तेश्च

कार्त्तिकेय

इति

स्मृतः”

कौ

पृथिव्यां

मारयति

दुष्टान्

कु

+

मृ

+

णिच्

+अच्

)

नाठ्योक्तौ

युवराजः

इत्यमरः

(

राज-कुमारः

यथा,

रघौ

६३

।“ततः

प्रियोपात्तरसेऽधरौष्ठेनिवेश्य

दध्मौ

जलजं

कुमारः”

)शुकः

अश्ववारकः

(

कुमारयति

क्रीडतीति

।कुमार-त्

क्रीडने

+

अच्

)

पञ्चवर्षीयबालकः

।(

यथा

मनौ

१७५

।“कन्यानां

सम्प्रदानञ्च

कुमाराणाञ्च

रक्षणम्”

“तस्यास्तु

खल्वमरायाः

प्रपतनार्थे

खल्वेवमेव-कर्म्मणि

क्रियमाणे

जातमात्रे

ऽस्यैव

कुमारस्यकार्य्याण्येतानि

कर्म्माणि

भवन्ति

तद्यथा-अश्म-नोः

सङ्घट्टनं

कर्णयोर्मूले

शीतोदकेनोष्णोदकेन

वासुखपरिषेकः

तथा

संक्लेशविहतान्

प्राणान्पुनर्लभेत

कृष्णकपालिका

शूर्पेण

चैनमभिनिष्पु-नीयाद्

यद्

यच्चेष्टं

स्यात्

यावत्

प्राणानां

प्रत्यागमंतत्तत्

सर्व्वमेव

कुर्य्युः

ततः

प्रत्यागतप्राणं

प्रकृति-भूतमभिसमीक्ष्य

स्नानोदकग्रहणाभ्यामुपपाद-येत्

अथास्य

ताल्वोष्ठकण्ठ-जिह्वा-प्रमार्ज्जन-मारभेत

अङ्गुल्या

सुपरिलिखितनखयासुप्रक्षा-लितोपधानकार्पासपिचुमत्या

प्रथमं

प्रमार्ज्जित-स्यास्यच

शिरस्तालू

कार्पासपिचुना

स्नेहगर्भेणप्रतिच्छादयेत्

ततो

ऽस्यानन्तरं

कार्यं

सैन्धवोप-हितेन

सर्पिषा

प्रच्छर्द्दनम्”

।“दशम्यां

निश्यतीतायां

सपुत्त्रास्त्री

सर्व्वगन्धौ-षधैर्गौरसर्षप-लोध्रैश्च

स्नाता

लघ्वहतवस्त्रं

परि-धाय

पवित्रेष्टलघुविचित्रभूषणवती

संस्पृश्य

मङ्ग-लान्युचितामर्च्चयित्वा

देवतां

शिखिनः

शुक्ल-वाससो

व्यङ्ग्यांश्च

ब्राह्मणान्

स्वस्तिवाचयित्वा

कुमार-महतेन

शुचिवाससाच्छादयेत्

प्राक्

शिरस-मुदक्शिरसं

वा

संवेश्य

देवतापूर्व्वं

द्विजातिभ्यःप्रणमतीत्युक्त्वा

कुमारस्य

पिता

द्वे

नामबी

कार-येत्

नाक्षत्रिकं

नामाभिप्रायिकञ्च”

।“कृते

नामकर्म्मणि

कुमारं

परीक्षितुमुपक्रामेदायुषः

प्रमाण

ज्ञान-हेतोः

तत्रेमान्यायुष्मतांकुमाराणां

लक्षणानि

भवन्ति

तद्यथा

--

एकै-कजा

मृदवोऽल्पाः

स्निग्धाः

सुबद्धमूलाः

कृष्णाःकेशाः

प्रशस्यन्ते

स्थिरा

बहला

त्वक्

प्रकृत्या-कृतिसुस्रम्पन्नमीषत्प्रमाणातिरिक्तमनुरूपमात-पत्रोपमं

शिरः

प्रशस्यते

व्यूढं

दृढं

समं

सु-श्लिष्टशङ्खसन्ध्यर्द्धव्यञ्जनमुपचितं

बलिनमर्द्धचन्द्रा-कृतिललाटं

बहलौ

विपुलसमपिठौ

समौ

नीचौवृद्धौ

पृष्ठतोऽवनतौ

सुश्लिष्टकर्णपुटकौ

महा-च्छिद्रौ

कर्णौ

ईषत्

प्रलम्बिन्यावसङ्गते

समेसंहते

महत्यौ

भ्रुवौ

समे

समाहितदर्शने

व्यक्त-भागविभागे

बलवती

तेजसोपपन्ने

स्वाङ्गोपाङ्गेचक्षुषी

ऋज्वी

महोच्छ्वासावंशसम्पन्नेषदवन-ताग्रा

नासिका

महदृजु-सुनिविष्टदन्तमास्यम्

।आयामविस्तरोपपन्ना

श्लक्ष्णा

तन्वी

प्रकृतियुक्तापाटलवर्णा

जिह्वा

श्लक्ष्णं

युक्तोपचयमुष्णोपपन्नंरक्तं

तालु

महानदीनः

स्निग्धोऽनुनादी

गम्भीर-समुत्थो

धीरस्वरः

नातिस्थूलौ

नातिकृशौविस्तारोपपन्नावास्य

प्रच्छादनौ

रक्तावोष्ठौ

म-हत्थौ

हनवृत्तौ

नातिमहती

ग्रीवा

व्यूढमुप-चितमुरो

गूढं

जत्रु

पृष्ठवंशश्च

विकृष्टान्तरौस्तनौ,

अंसपातिनी

स्थिरे

पार्श्वे,

वृत्तपरिपूर्णायतौबाहू,

सक्थिनी

अङ्गुलयश्च

महदुपचितं

पाणि-पादम्

स्थिरावृत्ताः

स्निग्धास्ताम्रास्तुङ्गाः

कूर्म्मा-काराः

करजाः,

प्रदक्षिणावर्त्ता

सोत्सङ्गा

चनाभिः

नाभ्युरस्त्रिभागहीना

समासमुपचित-मांसा

कृटीवृत्तौ

स्थिरोपचितमांसौ

नात्युन्नतौनात्यवनतौ

स्फिचावनुपूर्व्ववृत्तौ

उपचययुक्ता-वुरू

नात्युपचिते

नात्यपचिते

ण्णीपदे

प्रगूढ-सिरास्थिसन्धी

जङ्घे

नात्युपचितौ

नात्यपचितौगुल्फौ

पूर्व्वोपदिष्टगुणौ

पादौ

कूर्म्माकारौ

।प्रकृतियुक्तानि

वात-मूत्र-पुरीषगुह्यानि

तथास्वप्नजागरणायासस्मितरुदितस्तनग्रहणानि

यच्चकिञ्चिदन्यदपि

अनुक्तमस्तिं

तदपि

सर्व्वं

प्रकृति-सम्पन्नमिष्टं

विपरीतं

पुनरनिष्टमिति

दीर्घायु-र्लक्षणानि”

*

अतोऽनन्तरं

कुमारागारविधिमनु-व्याख्यास्यामः

“वास्तुविद्याकुशलः

प्रशस्तं

रम्यतमस्कं

निवातंप्रवातैकदेशं

दृढमपगतश्वापदपशुदंष्ट्रिमूषिका-पतङ्गं

सुसंविभक्तसलिलोदूखलमूत्रवर्च्चस्थानस्रान-भूमिमहानसमृतुसुखं

यथर्त्तुशयनासनास्तरण-सम्पन्नं

कुर्य्यात्

तथा

सुविहितरक्षाविधान-बलिमङ्गलहोमप्रायश्चित्तं

शुचिवृद्धवैद्यानुरक्त-जनसम्पूर्णमिति

कुमारागारविधिः

।शयनास्तरणप्रावरणानि

कुमारस्य

मृदुलघु-शुचिसुगन्धीनि

स्युः

स्वेदमलजन्तुमन्ति

मूत्र-पुरीषोपसृष्टानि

वर्ज्ज्यानि

स्युः

।असति

सम्भवेऽन्येषां

तान्येव

सुप्रक्षालिं-तोपधानानि

सुधूपितानि

सुशुद्धशुष्कान्युपयोगंगच्छेयुः

।धूपनानि

पुनर्वाससां

शयनास्तरणप्रावरणानाञ्चयवसर्षपातसी-हिङ्गु-गुग्गुलुवचारोचकवयःस्थागो-लोमीजटिलापलङ्कषाशाकरोहिणीसर्पनिर्म्मोका-नि

घृतसंप्रयुक्तानि

स्युः

।मणयश्च

धारणीयाः

कुमारस्य

खड्गरुरुगवय-वृषभाणां

जीवतामेव

दक्षिणेभ्यो

विषाणेभ्यो

ऽग्रा-णि

गृहीतानि

स्युः

मन्त्राद्याश्चौषधयो

जीवकर्ष-भकौ

यान्यप्यन्यानि

ब्राह्मणाः

प्रशंसेयुः

।क्रीडनकानि

खल्वस्य

तु

विचित्राणि

घोषव-न्त्यभिरामाणि

अगुरूण्यतीक्ष्णाग्राणि

अनास्य-प्रवेशीनि

अप्राणहराणि

अवित्रासनानि

स्युः

।नह्यस्य

वित्रासनं

साधु

तस्मात्तस्मिन्

रुदत्य-भुञ्जाने

वान्यत्र

विधेयतामगच्छति

राक्षसपि-शाचपूतनाद्यानां

नामान्याह्वयता

कुमारस्य

वि-त्रासनार्थं

नामग्रहणं

कार्य्यं

स्यात्

।यदि

त्वातुर्य्यं

किञ्चित्

कुमारमागच्छेत्

तत्प्र-कृतिनिमित्तपूर्व्वरूपलिङ्गोपशयविशेषैस्तत्ततोऽनु-बुध्यसर्व्वविशेषानातुरौषध-देश-कालाश्रयानवेक्ष-माणश्चिकित्सितुमारभेतैनं

मधुरमृदुलघुसुरभि-शीतसङ्करं

कर्म्मप्रवर्त्तयन्नेवं

सात्म्याहि

कुमाराभवन्ति

तथा

ते

शर्म्म

लभन्ते

चिराय

रोगत्वे-ऽरोगवृत्तमातिष्ठेत्

देशकालात्मगुणविपर्य्ययेणवर्त्तमानः

।क्रमेणासात्म्यानि

परिवर्त्त्योपयुञ्जानः

सर्व्वाण्य-हितानि

वर्जयेत्तथाबलवर्णशरीरायुषां

सम्पद-मवाप्नोतीति

।एवमेनं

कुमारमायौवनप्राप्तेर्धर्म्मार्थकुशला-गमनाच्चानुपालयेदिति

पुत्त्राशिषां

समृद्धिकरंकर्म्म

व्याख्यातम्

तदाचरन्

यथोक्तैर्विधिभिःपूजां

यथेष्टं

लभते

ऽनसूयक

इति”

इति

शारीरस्थाने

ऽष्टमेऽध्याये

चरकेणोक्तम्

*

“अथ

कुमारं

शीताभिरद्भिराश्वास्य

जात-कर्म्मणि

कृते

मधुसर्पिरनन्ता

ब्राह्मीरसेन

सुवर्ण-चूर्णमङ्गुल्यनामिकया

लेहयेत्ततो

बलातैलेनाभ्यज्यक्षीरवृक्षकषायेण

सर्व्वगन्धोदकेन

वा

रूप्यहेम-प्रतप्तेन

वा

वारिणा

स्नापयेदेनं

कपित्थपत्र-कषायेण

वा

कोष्णेन

यथाकालं

यथादेशं

यथाविभवञ्च

क्षीराहाराय

सर्पिः

पाययेत्

सिद्धार्थक-वचामांसीपयस्यापामार्गशतावरीसारिवाब्राह्मी-पिप्पलीहरिद्राकुष्ठसैन्धवसिद्धं

क्षीरान्नमादाय

म-धुकवचा

पिप्पली

चित्रकत्रिफला

सिद्धमन्नमादायद्विपञ्चमूलीक्षीर-तगर-भद्रदारु-मरिच-मधु-विड-ङ्ग-द्राक्षा-द्विब्राह्मी

सिद्धम्

तेनारोग्यबलमे-धायूंषि

शिशोर्मवन्ति

बालं

पुनर्गात्रसुखं

गृह्णीयात्

नचैनं

तर्जयेत्सहसा

प्रतिबोधयेत्

वित्रासभयात्

सहसानापहरेदुत्क्षिपेद्वा

वातादिविघातभयात्

नोप-वेशयेत्

कौब्ज्यभयात्

नित्यञ्चैनमनुवर्त्तेत

प्रिय-शतैरजिघांसुः

एवमनभिहतमनास्त्वभिवर्द्धतेनित्यमुदग्रसत्त्व-सम्पन्नो

नीरोगः

सुप्रसन्नमनाश्चभवति

वातातपविद्युत्प्रभापादपलताशून्यागार-निम्नस्थानगृहच्छायादिभ्यो

दुर्ग्रहोपसर्गतश्च

बालंरक्षेत्

।“नाशुचौ

विसृजेद्बालं

नाकाशे

विषमे

।नोष्ममारुतवर्षेषु

रजोधूमोदकेषु

क्षीरसात्म्यतयाक्षीरमाजं

गव्यमथापि

वा

।दद्यादास्तन्यपर्य्याप्तेर्बालानां

वीक्ष्य

मात्रया

षण्मासञ्चैनमन्नं

प्राशयेल्लघुहितञ्च

नित्यमव-रोधरतश्च

स्यात्

कृतरक्ष

उपसर्गभयात्

प्रयत्न-तश्च

ग्रहोपसर्गेभ्यो

रक्ष्या

बाला

भवन्ति

अथ

कुमार

उद्विजते

त्रस्यति

रोदिति

नष्ट-संज्ञो

भवति

नखदशनैर्धत्रीमात्मानञ्च

परिणु-दति

दन्तान्

खादति

कूजति

जृम्भते

भ्रुवौविक्षिपत्यूर्द्ध्वं

निरीक्षते

फेनमुद्वमति

सन्दष्टौष्ठःक्रूरो

भिन्नामवर्च्चा

दीनार्त्तस्वरो

निशि

जागर्त्तिदुर्ब्बलो

म्लानाङ्गो

मत्स्यच्छुच्छुन्दरिमत्कुणगन्धोयथा

पुरा

धात्र्याः

स्तन्यमभिलषति

तथा

नाभिल-षतीति

सामान्येन

ग्रहोपसृष्टलक्षणमुक्तं

विस्तरे-णोत्तरे

वक्ष्यामः”

इति

सुश्रुतेनोत्तरतन्त्रे

१०

अध्याये

उक्तम्

)वरुणवृक्षः

इति

मेदिनी

अर्हदुपासकविशेषः

।इति

हेमचन्द्रः

सिन्धुनदः

इति

शब्दरत्नावली

(

सनकसनातनसनत्सनन्दा

एते

चत्वारोऽपि

बा-ल्यत

एव

ब्रह्मचारित्वात्

कुमारा

इत्युच्यन्ते

इव

ये

कौमारतो

ब्रह्मचारिणस्तेऽपि

विज्ञे-याः

यथा,

मनौ

१५९

।“अनेकानि

सहस्राणि

कुमारब्रह्मचारिणाम्

।दिवं

गतानि

विप्राणामकृत्वा

कुलसन्ततिम्”

मङ्गलग्रहः

यथा,

नवग्रहस्तोत्रे

।“धरणीगर्भसम्भूतं

विद्युत्पुञ्जसमप्रभम्

।कुमारं

शक्तिहस्तञ्च

लोहिताङ्गं

नमाम्यहम्”

शुक्तिमत्पर्व्वतोद्भूतऋषिकुल्याविशेषः

।यथा,

विष्णुपुराणे

।“ऋषिकुल्याः

कुमाराद्याः

शुक्तिमत्पादसम्भवाः”

शाकद्वीपाधिपतेः

सप्तपुत्त्राणामेकः

तन्नाम्ना

तद्व-र्षस्यापि

तथा

संज्ञा

।यथा,

विष्णुपुराणे

५९-६०

।“शाकद्वीपेश्वरस्यापि

भवस्य

सुमहात्मनः

।सप्तैव

तनयास्तेषां

ददौ

वर्षाणि

सप्त

सः

जलदश्च

कुमारश्च

सुकुमारो

मनीचकः

।कुसुमोदश्च

मौदाकिः

सप्तमश्च

महाद्रुमः

तत्संज्ञान्येव

तत्रापि

सप्तवर्षाण्यनुक्रमात्”

मन्त्रविशेषः

यथा,

तन्त्रसारधृतविश्वसार-वचनम्

।“हृतवीर्य्यश्च

भीमश्च

प्रध्वस्तो

बालकः

पुनः

।कुमारश्च

युवा

प्रौढो

वृद्धो

निस्त्रिंशकस्तथा”

स्वरोदयोक्तबालचक्रस्थस्वरभेदः

बालोपद्रवक-ग्रहभेदः

यथा,

सुश्रुते

उत्तरतन्त्रे

३७

अः

“स्कन्दः

सृष्टो

भगवता

देवेन

त्रिपुरारिणा

।बिभर्त्ति

चापरां

संज्ञां

कुमार

इति

ग्रहः”

त्रि,

सुन्दरः

)

KridantaRupaMala Sanskrit

1

{@“कुमार

क्रीडायाम्”@}

2

कुमारकः-रिका,

चुकुमारयिषकः-षिका

कुमारयिता-त्री,

चुकुमारयिषिता-त्री

3

कुमारयन्-न्ती,

चुकुमारयिषन्-न्ती

कुमारयिष्यन्-न्ती-ती,

चुकुमारयिषिष्यन्-न्ती-ती

कुमारयमाणः,

चुकुमारयिषमाणः

कुमारयिष्यमाणः,

चुकुमारयिषिष्यमाणः

4

कुमाः-कुमारौ-कुमारः

--

कुमारितम्-तः,

चुकुमारयिषितः-तवान्

कुमारः,

चुकुमारयिषुः

कुमारयितव्यम्,

चुकुमारयिषितव्यम्

कुमारणीयम्,

चुकुमारयिषणीयम्

कुमार्यम्,

चुकुमारयिष्यम्

ईषत्कुमारः-दुष्कुमारः-सुकुमारः

--

कुमार्यमाणः,

चुकुमारयिष्यमाणः

5

कुमारः,

चुकुमारयिषः

कुमारयितुम्,

चुकुमारयिषितुम्

कुमारणा,

चुकुमारयिषा

कुमारयित्वा,

चुकुमारयिषित्वा

सङ्कुमार्य,

सञ्चुकुमारयिष्य

कुमारम्

२,

कुमारयित्वा

२,

चुकुमारयिषम्

चुकुमारयिषित्वा

२।

प्रासङ्गिक्यः

01

(

२२८

)

02

(

१०-चुरादिः-१८७८।

अक।

सेट्।

उभ।

अदन्तः।

)

03

[

[

B।

‘यो

मत्क्षयं

स्पृहयते

मयि

भामितेऽपि

संसूचयत्यरिगुणांश्च

मदन्नखेटी।

तं

क्षोटितौजसमगोमितभूमिबद्धं

शत्रौ

कुमारयति

मारयतोग्रसेनम्।।’

धा।

का।

३-५५।

]

]

04

[

[

१।

पदान्तत्वात्

‘खरवसानयोर्विसर्जनीयः’

(

८-३-१५

)

इति

विसर्गः।

]

]

05

[

पृष्ठम्०२१६+

२०

]