Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

इन्द्रवारुणी (indravAruNI)

 
Shabda Sagara English

इन्द्रवारुणी

Feminine.

(

-णी

)

See

the

preceding.

Etymology

इन्द्र

and

वरुण

the

two

deities

so

called,

affixes

अण्

and

ङीप्

the

favourite

plant

of

INDRA

and

VARUNA.

Yates English

इन्द्र-वारुणी

(

णी

)

3.

Feminine.

Idem.

Spoken Sanskrit English

इन्द्रवारुणी

indravAruNI

Feminine

bitter

apple

[

coloquintida

-

Bot

]

इन्द्रवारुणी

indravAruNI

Feminine

bitter

cucumber

[

coloquintida

-

Bot

]

इन्द्रवारुणी

indravAruNI

Feminine

favourite

plant

of

indra

and

god

of

water

इन्द्रवारुणी

indravAruNI

Feminine

wild

bitter

gourd

Wilson English

इन्द्रवारुणी

Feminine.

(

-णी

)

See

the

preceding.

Etymology

इन्द्र

and

वरुण

the

two

deities

so

called,

affixes

अण्

and

ङीप्

the

favourite

plant

of

INDRA

and

VARUṆA.

Monier Williams Cologne English

इन्द्र—वारुणिका

or

इन्द्र—वारुणी,

feminine.

Colocynth,

a

wild

bitter

gourd,

Cucumis

Colocynthis

the

favourite

plant

of

Indra

and

Varuṇa

Comm.

on

kātyāyana-śrauta-sūtra

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

इन्द्रवारुणी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಾವುಮೆಕ್ಕೆ

ಗಿಡ

E Bharati Sampat Sanskrit

(

स्त्री

)

इन्द्रस्य

आत्मनो

वारुणी

इव

प्रिया

तिक्तरसायां,

श्वेतमूलायां

पीतपुष्पायाम्

लतायाम्

Wordnet Sanskrit

Synonyms

इन्द्रवारुणी,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भचा,

मृगेर्वारु,

पिटङ्गिकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

माता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पोतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला

(Noun)

लताविशेषः

यः

भेषजयुक्तः

दीर्घजीवी

अस्ति

तथा

यस्य

पर्णानि

ताम्बुलस्य

पर्णसदृशानि

सन्ति।

"इन्द्रवारुणेः

पुष्पाणि

पीतवर्णीयानि

सन्ति

तथा

समूहरूपेण

सन्ति।"

Amarakosha Sanskrit

इन्द्रवारुणी

स्त्री।

इन्द्रवारुणी

समानार्थकाः

विशाला,

इन्द्रवारुणी

2।4।156।2।5

इक्ष्वाकुः

कटुतुम्बी

स्यात्तुम्ब्यलाबूरुभे

समे।

चित्रा

गवाक्षी

गोडुम्बा

विशाला

त्विन्द्रवारुणी॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

इन्द्रवारुणी,

स्त्रीलिङ्गम्

(

इन्द्रं

वारयति

इन्द्र

+

वृ

+णिच्

+

उन्

ङीप्

)

लताविशेषः

राखाल

ससाइति

भाषा

तत्पर्य्यायः

विशाला

इत्यमरः

ऐन्द्री

चित्रा

गवाक्षी

गजचिर्भटा

६मृगेर्व्वारु

पिटङ्कीकी

मृगादनी

इतिरत्नमाला

इन्द्रा

१०

अरुणा

११

गवादनी

१२क्षुद्रसहा

१३

इन्द्रचिर्भिटी

१४

सूर्य्या

१५

विषघ्नी१६

गणकर्णिका

१७

अमरा

१८

माता

१९

सुकर्णी२०

सुफला

२१

तारका

२२

वृषभाक्षी

२३

पीत-पुष्पा

२४

इन्द्रवल्लरी

२५

हेमपुष्पी

२६

क्षुद्रफला२७

वारुणी

२८

बालकप्रिया

२९

रक्तैर्व्वारुः

३०विषलता

३१

शक्रवल्ली

३२

विषापहा

३३

अमृता३४

विषवल्ली

३५

चित्रफला

३६

इति

जटा-धरः

अपि

।“ऐन्द्रीन्द्रवारुणी

चित्रा

गवाक्षी

गवादनी

।वारुणी

पराप्युक्ता

सा

विशाला

महाफला

श्वेतपुष्पा

मृगाक्षी

मृगैर्वारुर्मृगादनी

।गवादनीद्वयं

तिक्तं

पाके

कटुरसं

लघु

वीर्य्योष्णं

कामलापित्तकफप्लीहोदरापहम्

।श्वासकाशापहं

कुष्ठगुल्मग्रन्थिव्रणप्रणुत्

प्रमेहमूढगर्भामगण्डामयविषापहम्”

।इति

भावप्रकाशः

अस्या

गुणाः

तिक्तत्वम्

कटु-त्वम्

शीतत्वम्

रेचनत्वम्

गुल्मपित्तीदरश्लेष्म-कृमिकुष्ठज्वरापहत्वञ्च

इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

इन्द्रवारुणी

स्त्री

इन्द्रस्यात्मनोवारुणीव

प्रिया

(

राखालससा

)तिक्तरसायां

श्वेतमूलायां

पीतपुष्पायां

लतायाम्

स्वार्थकन्

इन्द्रवारुणिकापि

अत्रैवार्थे