Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सुकर्णी (sukarNI)

 
Monier Williams Cologne English

सु—कर्णी

(

),

feminine.

Salvinia

Cucullata,

ib.

Wordnet Sanskrit

Synonyms

इन्द्रवारुणी,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भचा,

मृगेर्वारु,

पिटङ्गिकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

माता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पोतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला

(Noun)

लताविशेषः

यः

भेषजयुक्तः

दीर्घजीवी

अस्ति

तथा

यस्य

पर्णानि

ताम्बुलस्य

पर्णसदृशानि

सन्ति।

"इन्द्रवारुणेः

पुष्पाणि

पीतवर्णीयानि

सन्ति

तथा

समूहरूपेण

सन्ति।"

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Synonyms

आखुकर्णपर्णिका,

अद्रिभु,

उन्दुरकर्णिका,

उन्दुरकर्णी,

पुत्रश्रेणी,

बहुकर्णिका,

बहुपर्णिका,

भञ्जिपत्त्रिका,

फञ्जिपत्त्रिका,

फञ्जिपुत्त्रिका,

भूदरीभवा,

शम्बरी,

मूषाकर्णी,

मुसली,

मूषीककर्णी,

मूषिकपर्णी,

मूषिपर्णिका,

सञ्चित्रा,

वृषा,

वृषपर्णी,

वृश्चिकर्णी,

सुकर्णी,

सुकर्णिका,

सुवर्णी,

माता,

सुतश्रेणी,

रण्डः,

मूषककर्णी,

मूषककर्णिका

(Noun)

एका

जलजा

लता

"सरसि

सर्वत्र

आखुकर्णपर्णिका

दृश्यते"

Kalpadruma Sanskrit

सुकर्णी,

स्त्रीलिङ्गम्

(

शोभनः

कर्ण

इव

पत्रमस्याः

।ङीष्

)

इन्द्रवारुणी

इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

सुकर्णी

स्त्री

सुष्ठु

कर्णाविव

पत्त्राण्यस्याः

ङीप्

इन्द्रवारु-ण्याम्

(

राखालशशा

)

राजनि०