Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ऐन्द्री (aindrI)

 
Monier Williams Cologne English

ऐन्द्री

(

),

feminine.

(

scilicet.

ऋच्

)

a

verse

addressed

to

Indra,

śatapatha-brāhmaṇa

iv

āśvalāyana-śrauta-sūtra

vi

nirukta, by yāska

et cetera.

(

scilicet.

दिश्

)

Indra's

quarter,

the

east,

varāha-mihira 's bṛhat-saṃhitā

(

scilicet.

तिथि

)

the

eighth

day

in

the

second

half

of

the

month

Mārgaśīrṣa

(

scilicet.

शक्ति

)

Indra's

energy

(

personified

as

his

wife

and

sometimes

identified

with

Durgā

),

mārkaṇḍeya-purāṇa

devī-bhāgavata-purāṇa

et cetera.

nalopākhyāna

of

the

lunar

mansion

Jyeṣṭhā,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

species

of

cucumber,

bhāvaprakāśa

cāṇakya

Cardamom,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

misfortune,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

ऐन्द्री

स्त्रीलिङ्गम्

-

इन्द्र-अण्+

ङीप्

ऋग्वेद

का

मन्त्र

जिसमें

इन्द्र

को

संबोधित

किया

गया

है

ऐन्द्री

स्त्रीलिङ्गम्

-

इन्द्र-अण्+

ङीप्

पूर्व

दिशा

ऐन्द्री

स्त्रीलिङ्गम्

-

इन्द्र-अण्+

ङीप्

"मुसीबत,

संकट"

ऐन्द्री

स्त्रीलिङ्गम्

-

इन्द्र-अण्+

ङीप्

दुर्गा

की

उपाधि

ऐन्द्री

स्त्रीलिङ्गम्

-

इन्द्र-अण्+

ङीप्

छोटी

इलायची

Shabdartha Kaustubha Kannada

ऐन्द्री

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಇಂದ್ರಸಂಬಂಧವಾದ

ದಿಕ್ಕು

/ಪೂರ್ವದಿಕ್ಕು

निष्पत्तिः

स्त्रियां

"ङीप्"

(

४-१-१५

)

ऐन्द्री

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಶಚೀದೇವಿ

ऐन्द्री

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದುರ್ಗಾದೇವಿ

ऐन्द्री

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಯಾಲಕ್ಕಿ

L R Vaidya English

Endra

{%

(

I

)

a.

(

f.

द्री

)

%}

Belonging

to

Indra.

EndrI

{%

f.

%}

1.

The

east

2.

an

epithet

of

Śachī

3.

misfortune.

Bopp Latin

ऐन्द्री

f.

(

a

praec.

signo

fem.

)

1

)

nxor

Indri.

2

)

nomen

Durgae.

DEV.

8.

34.

Wordnet Sanskrit

Synonyms

एला,

बह्वलगन्धा,

ऐन्द्री,

द्राविडी,

कपोतपर्णी,

बाला,

बलवती,

हिमा,

चन्द्रिका,

सागरगामिनी,

गन्धालीगर्भः,

एलिका,

कायस्था

(Noun)

एकः

सांवत्सरः

वृक्षः

यस्य

फलेभ्यः

प्राप्तानि

सुगन्धितानि

बीजानि

व्यञ्जने

प्रयुज्यन्ते।

"अस्यां

वाटिकायां

एलायाः

वृक्षाणि

सन्ति।"

Synonyms

इन्द्रवारुणी,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भचा,

मृगेर्वारु,

पिटङ्गिकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

माता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पोतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला

(Noun)

लताविशेषः

यः

भेषजयुक्तः

दीर्घजीवी

अस्ति

तथा

यस्य

पर्णानि

ताम्बुलस्य

पर्णसदृशानि

सन्ति।

"इन्द्रवारुणेः

पुष्पाणि

पीतवर्णीयानि

सन्ति

तथा

समूहरूपेण

सन्ति।"

Synonyms

एला,

एलीका,

बहुलगन्धा,

ऐन्द्री,

द्राविडी,

कपोतपर्णी,

बाला,

बलवती,

हिमा,

चन्द्रिका,

सागरगामिनी,

गन्धालीगर्भः,

कायस्था,

उपकुञ्चिका,

तुत्था,

कोरङ्गी,

त्रिपुटा,

त्रुटिः

(Noun)

फलविशेषः-तत्

फलं

यस्य

सुगन्धितानि

बीजानि

उपस्कररुपेण

उपयुज्यन्ते।

"मोहनः

स्वादाय

कषाये

एलां

योजयति।"

Synonyms

शची,

शचिः,

इन्द्राणी,

पौलोमी,

पुलोमजा,

सची,

सचिः,

पूतक्रतायी,

माहेन्द्री,

ऐन्द्री,

जयवाहिनी,

शतावरी

(Noun)

इन्द्रस्य

पत्नी।

"पुलोम्नः

कन्या

शची।"

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Kalpadruma Sanskrit

ऐन्द्री,

स्त्रीलिङ्गम्

(

इन्द्रस्य

शक्रस्य

इयम्

इन्द्र

+

“तस्ये-दम्”

१२०

इत्यण्

टिडृएति

।१५

ङीप्

)

शची

(

यथा,

मार्कण्डेये

८८

२०

।“वज्रहस्ता

तथैवैन्द्री

गजराजोपरि

स्थिता”

।इन्द्रस्य

योगैश्वर्य्यशालिनो

महादेवस्य

पत्नी

)दुर्गा

इति

शब्दरत्नावली

अलक्ष्मीः

इतित्रिकाण्डशेषः

इन्द्रवारुणी

इति

रत्नमाला

राखाल

शसा

इति

भाषा

पूर्व्वा

दिक्

इत्य-मरटीकायां

रमानाथः

एला

इति

राज-निर्घण्टः

एलाचि

इति

भाषा

।“यष्ट्याह्वमैन्द्री

नलिनानि

दूर्ब्बा”

।इति

सूत्रे

अध्याये

चरकेणोक्तम्

)

Vachaspatyam Sanskrit

ऐन्द्री

स्त्री

इन्द्रस्येयम्

इन्द्रोदेवताऽस्या

वा

अण्

ङीप्

।१

शच्याम्

ज्येष्ठायां

तारायां

पूर्वस्यां

दिशि

अल-क्ष्म्याम्

त्रिका०

इन्द्रवारुण्यां

(

राखालससा

)

रत्नमा०६

सूक्ष्मैलायाम्”

राजनि०

ऐन्द्रशब्दोक्तार्थेषु