Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विषापहा (viSApahA)

 
Monier Williams Cologne English

विषापहा

feminine.

(

only

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

)

a

kind

of

birth-wort,

Aristolochia

Indica

(

equal, equivalent to, the same as, explained by.

अर्क-मूला

)

nalopākhyāna

of

various

other

plants

(

equal, equivalent to, the same as, explained by.

इन्द्र-वारुणी

निर्-विषा

नाग-दमनी

सर्प-कङ्कालिका

).

Wordnet Sanskrit

Synonyms

अर्कपत्रा,

अर्कमूला,

सुनन्दा,

विषापहा

(Noun)

लताविशेषः।

"अर्कपत्रा

औषधरूपेण

उपयुज्यते।"

Synonyms

अर्कपत्रा,

सुनन्दा,

अर्कमूला,

विषापहा

(Noun)

औषधीयः

क्षुपविशेषः।

"अस्मिन्

मिश्रणे

अर्कपत्रा

अपि

अस्ति।"

Synonyms

इन्द्रवारुणी,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भचा,

मृगेर्वारु,

पिटङ्गिकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

माता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पोतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला

(Noun)

लताविशेषः

यः

भेषजयुक्तः

दीर्घजीवी

अस्ति

तथा

यस्य

पर्णानि

ताम्बुलस्य

पर्णसदृशानि

सन्ति।

"इन्द्रवारुणेः

पुष्पाणि

पीतवर्णीयानि

सन्ति

तथा

समूहरूपेण

सन्ति।"

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Kalpadruma Sanskrit

विषापहा,

स्त्रीलिङ्गम्

इन्द्रवारुणी

निर्व्विषा

इतिराजनिर्घण्टः

नागदमनी

इति

भावप्रकाशः

अर्कमूला

ईशुरमूल

इति

भाषा

इति

शब्द-चन्द्रिका

(

अस्याः

पर्य्यायो

यथा,

--“अर्कपत्रा

सुनन्दा

स्यादर्कमूला

विषापहा

”इति

वैद्यकरत्नमालायाम्

)सर्पकङ्कालिका

इति

रत्नमाला

Vachaspatyam Sanskrit

विषापहा

स्त्री

विषमपहन्ति

अप

+

हन--ड

मुष्ककवृक्षेराजनि०

इन्द्रवारुण्यां

निर्विषायां

राजनि०

।४

नागदमन्यां

भावप्र०

अर्कमूलायाञ्च

(

इशरमूल

)६

सर्षकङ्कालिकायां

रत्नमा०