Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

इन्द्रवल्ली (indravallI)

 
Monier Williams Cologne English

इन्द्र—वल्लरी

or

इन्द्र—वल्ली,

feminine.

the

plant

Cucumis

Colocynthis,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

इन्द्रवल्ली

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪಾರಿಜಾತದ

ಗಿಡ

इन्द्रवल्ली

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಾವುಮೆಕ್ಕೆ

ಗಿಡ

E Bharati Sampat Sanskrit

(

स्त्री

)

पारिजातलता

Wordnet Sanskrit

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Vachaspatyam Sanskrit

इन्द्रवल्ली

स्त्री

इन्द्रप्रिया

वल्ली

शाक०

त०

पारिजातलतायाम्“सोमवल्लीमिन्द्रवल्लीं

शमीं

विश्वस्य

कण्टकान्”

मश्रु०

।(

राखालससा

)

इन्द्रवारुण्यां

लतायाञ्च

इन्द्रवल्लरीत्यम्यत्र