Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पर्वतजा (parvatajA)

 
Monier Williams Cologne English

पर्वत—जा

feminine.

a

river,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

पर्वतजा

स्त्रीलिङ्गम्

पर्वतः-जा

-

नदी

Shabdartha Kaustubha Kannada

पर्वतजा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪರ್ವತಪುತ್ರಿ/ಪಾರ್ವತೀದೇವಿ/ಗೌರಿ

पर्वतजा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ನದಿ/ಹೊಳೆ

L R Vaidya English

parvata-jA

{%

f.

%}

a

river.

Wordnet Sanskrit

Synonyms

पार्वती,

अम्बा,

उमा,

गिरिजा,

गौरी,

भगवती,

भवानी,

मङ्गला,

महागौरी,

महादेवी,

रुद्राणी,

शिवा,

शैलजा,

हिमालयजा,

अम्बिका,

अचलकन्या,

अचलजा,

शैलसुता,

हिमजा,

शैलेयी,

अपर्णा,

शैलकुमारी,

शैलकन्या,

जगद्जननी,

त्रिभुवनसुन्दरी,

सुनन्दा,

भवभामिनी,

भववामा,

जगदीश्वरी,

भव्या,

पञ्चमुखी,

पर्वतजा,

वृषाकपायी,

शम्भुकान्ता,

नन्दा,

जया,

नन्दिनी,

शङ्करा,

शताक्षी,

नित्या,

मृड़ानी,

हेमसुता,

अद्रितनया,

हैमवती,

आर्या,

इला,

वारुणी

(Noun)

शिवस्य

पत्नी।

"पार्वती

गणेशस्य

माता

अस्ति।"

Kalpadruma Sanskrit

पर्व्वतजा,

स्त्रीलिङ्गम्

(

पर्व्वताज्जायते

या

पर्ब्बत

+जन्

+

“पञ्चम्यामजातौ

।”

९८

इतिडः

)

नदी

इति

हेमचन्द्रः

१४६

(

हिमगिरिजातत्वात्

गौरी

)

गिरिभववस्तुनित्रि