Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अचलकन्या (acalakanyA)

 
Shabdartha Kaustubha Kannada

अचलकन्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪಾರ್ವತಿ

/

ಪರ್ವತ

ರಾಜನ

ಮಗಳು

व्युत्पत्तिः

अचलस्य

कन्या

L R Vaidya English

acala-kanyA

{%

f.

%}

a

name

of

Pārvatī.

Wordnet Sanskrit

Synonyms

पार्वती,

अम्बा,

उमा,

गिरिजा,

गौरी,

भगवती,

भवानी,

मङ्गला,

महागौरी,

महादेवी,

रुद्राणी,

शिवा,

शैलजा,

हिमालयजा,

अम्बिका,

अचलकन्या,

अचलजा,

शैलसुता,

हिमजा,

शैलेयी,

अपर्णा,

शैलकुमारी,

शैलकन्या,

जगद्जननी,

त्रिभुवनसुन्दरी,

सुनन्दा,

भवभामिनी,

भववामा,

जगदीश्वरी,

भव्या,

पञ्चमुखी,

पर्वतजा,

वृषाकपायी,

शम्भुकान्ता,

नन्दा,

जया,

नन्दिनी,

शङ्करा,

शताक्षी,

नित्या,

मृड़ानी,

हेमसुता,

अद्रितनया,

हैमवती,

आर्या,

इला,

वारुणी

(Noun)

शिवस्य

पत्नी।

"पार्वती

गणेशस्य

माता

अस्ति।"

Vachaspatyam Sanskrit

अचलकन्या

स्त्री

अचलस्य

हिमाचलस्य

कन्या

पार्वत्यां,

साहि

हिमाचलेन

मेनायामुत्पादिता

तत्कथा

“प्रसूति-रभवत्तस्य

मेनायाः

कन्यका

सुतेति”

शिवपुराणे

प्रपञ्चेनदर्शिता

तन्मूलं

कुमारे

चोक्तम्

“अथावमानेन

पितुः

प्रयुक्तादक्षस्य

कन्या

भवपूर्व्वपत्नी

सती

सती

योगविसृष्टदेहातां

जन्मने

शैलवधूं

प्रपेदे

सा

भूधराणामधिपेनतस्यां

समाधिमत्यामुदपादि

भव्येति”

इति

अचलसुता-दयोप्यत्र