Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

इन्द्रचिर्भिटी (indracirbhiTI)

 
Monier Williams Cologne English

इन्द्र—चिर्भिटी

feminine.

nalopākhyāna

of

a

plant,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Synonyms

इन्द्रचिर्भिटी,

इन्दीवरा,

युग्मफला,

दीर्घवृन्ता,

उत्तमारणी,

पुष्पमञ्जरिका,

द्रोणी,

करम्भा,

नलिका

(Noun)

लताविशेषः-यस्या

गुणाः

कटुत्वम्

शीतत्वम्

पित्तश्लेष्मकासदोषव्रणकृमिनाशित्वम्

अस्ति

"इन्द्रचिर्भिटी

चक्षुहितकारी

अस्ति"

Kalpadruma Sanskrit

इन्द्रचिर्भिटी,

स्त्रीलिङ्गम्

लताविशेषः

तत्पर्य्यायः

इन्दी-वरा

युग्मफला

दीर्घवृन्ता

उत्तमारणी

५पुष्पमञ्जरिका

द्रोणी

करम्भा

नलिका

।अस्या

गुणाः

कटुत्वं

शीतत्वं

पित्तश्लेष्मकास-दोषव्रणकृमिनाशित्वं

चक्षुर्हितकारित्वञ्च

इतिराजनिर्घण्टः

Vachaspatyam Sanskrit

इन्द्रचिर्भिटी

इन्द्रस्यात्मनःप्रिया

चिर्भटी

सा०

त०

लताभद

।सा

इन्द्रतुल्यवर्ण्णकुसुमा

पुष्पान्वितमञ्जरीका

दीर्घवृन्ता-युम्मफलान्विता

कष्ट्वी

शीतवीर्य्या

पित्तश्लेष्मकासव्रण-दोषकृमिनाशिनी

चक्षुष्या

राजनि०