Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हेमपुष्पी (hemapuSpI)

 
Monier Williams Cologne English

हेम—पुष्पी

(

),

feminine.

Rubia

Munjista

Hoya

Viridiflora

Curculigo

Orchioides

a

colocynth

equal, equivalent to, the same as, explained by.

कण्टकारी

and

स्वर्णली

Wordnet Sanskrit

Synonyms

इन्द्रवारुणी,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भचा,

मृगेर्वारु,

पिटङ्गिकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

माता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पोतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला

(Noun)

लताविशेषः

यः

भेषजयुक्तः

दीर्घजीवी

अस्ति

तथा

यस्य

पर्णानि

ताम्बुलस्य

पर्णसदृशानि

सन्ति।

"इन्द्रवारुणेः

पुष्पाणि

पीतवर्णीयानि

सन्ति

तथा

समूहरूपेण

सन्ति।"

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Kalpadruma Sanskrit

हेमपुष्पी,

स्त्रीलिङ्गम्

(

हेमवर्णं

पुष्पमस्याः

गौरा-दित्वात्

ङीष्

)

मञ्जिष्ठा

इति

शब्दमाला

स्वर्णजीवन्ती

इन्द्रवारुणी

स्वर्णुली

मुषली

।कण्टकारी

इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

हेमपुष्पी

स्त्री

हेमेव

पीत्तं

पुष्पमस्याः

ङीप्

मञ्जिष्ठायागशब्दर०

स्वर्णजीवन्त्याम्

इन्द्रवारुण्याम्

मुषल्याम्५

कण्टकार्य्याञ्च

राजनि०

संज्ञायां

कन्

ह्रस्वः

स्वर्ण-यूथिकायाम्

स्त्री