Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गवाक्षः (gavAkSaH)

 
Hindi Hindi

खिड़की

(

पु

),

वेंटिलेशन

के

लिए

एक

खोलने

Apte Hindi Hindi

गवाक्षः

पुंलिङ्गम्

गव-अक्षः

-

"रोशनदान,

झरोखा"

Wordnet Sanskrit

Synonyms

वातायनम्,

गवाक्षः

(Noun)

गृहादीनां

भित्तिषु

छदेषु

वा

वायोः

प्रकाशस्य

गमनागमनाय

निर्मितां

रचनाम्

उद्घाटितुं

पिदधातुं

काष्ठस्य

धातोः

वा

निर्मिता

काचादिभिः

युक्ता

एका

संरचना।

"केनचित्

कारयानस्य

वातायनस्य

काचः

भग्नः।"

Synonyms

गवाक्षः

(Noun)

एकः

मर्कटः

यः

पुराणे

अस्ति

"गवाक्षः

सेनापति

आसीत्"

Synonyms

अपराजितः,

अद्रिकर्णी,

अश्वखुरी,

कुमारी,

गवाक्षः,

गिरिकर्णा,

घृष्टि,

छर्दिका,

तैलस्पन्दा,

दधिपुष्पिका,

नगकर्णी,

बदरा,

भूरिलग्ना,

महापुष्पा,

महाश्वेता,

महारसा,

महेश्वरी,

व्यक्तगन्धा,

सुपुष्पा,

सुपुष्पी,

सुमुखी,

हरीक्रान्ता,

श्वेतपुष्पा,

श्वेतगोकर्णी,

श्वेतधामन्,

नीलक्रान्ता,

नीलपुष्पा,

नीलगिरिकर्णिका,

नीलाद्रिकर्णिका,

नीलाद्रिपराजिता,

आस्फोता,

विष्णुक्रान्ता,

कटभी,

गर्द्दभी,

सितपुष्पी,

श्वेता,

श्वेतभण्डा,

भद्रा,

सुपुत्री,

गर्दभः

(Noun)

भूमौ

प्रकीर्णः

वल्लरीविशेषः।

"एषा

भूमिः

अपराजितेन

आच्छादिता

।"

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Synonyms

गवाक्षः,

वातायनम्,

बधूदृगयनम्,

जालम्,

जालकम्

(Noun)

वातस्य

गमनागमनमार्गः।

"अस्मिन्

कोष्ठे

एकः

गवाक्षः

अस्ति।"

Synonyms

गवाक्षः,

गवाक्षम्

(Noun)

एकं

सरः

"गवाक्षस्य

वर्णनं

राजतरङ्गिण्यां

वर्तते"

Synonyms

गवाक्षः

(Noun)

वैवस्वतस्य

पुत्रः

"गवाक्षः

रामस्य

सैन्ये

वानराध्यक्षः

आसीत्"

Synonyms

गवाक्षः

(Noun)

एकः

योद्धा

"गवाक्षः

शकुनेः

भ्राता

आसीत्"

Kalpadruma Sanskrit

गवाक्षः,

पुंलिङ्गम्

(

गवामक्षीव

“अक्ष्णोऽदर्शनात्

।”५

७६

इत्यच्

यद्वा,

गावः

रश्मयःअक्ष्णुवन्ति

व्याप्नुवन्ति

अनेन

इति

अक्षू

व्याप्तौ+

अकर्त्तर्य्यर्थे

घञ्

)

गवामक्षीव

यः

जाना-लार

जाली

इति

भाषा

(

यथा,

रघुः

।“उत्सृष्टलीलागतिरागवाक्षा-दलक्तकाङ्कां

पदवीं

ततान

)तत्पर्य्यायः

वातायनम्

इत्यमरः

बधूदृगयनम्

जालम्

जालकम्

इतिकोषान्तरम्

इति

भरतः

वानरविशेषः

।इति

मेदिनी

क्षे

३५

तु

वैवस्वतपुत्त्रः

।यथा,

रामायणे

।“पुत्त्रा

वैवस्वतस्यात्र

पञ्च

कालान्तकोपमाः

।गयो

गवाक्षो

गवयः

शरभो

गन्धमादनः