Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गवादनी (gavAdanI)

 
Spoken Sanskrit English

गवादनी

-

gavAdanI

-

Feminine

-

trough

for

holding

grass

to

feed

cattle

गवादनी

-

gavAdanI

-

Feminine

-

butterfly-pea

[

Clitoria

Ternatea

-

Bot.

]

गवादनी

-

gavAdanI

-

Feminine

-

manger

गवादनी

-

gavAdanI

-

Feminine

-

species

of

cucumber

Monier Williams Cologne English

गवादनी

feminine.

(

g.

गौरादि

)

a

trough

for

holding

grass

to

feed

cattle,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

species

of

cucumber

(

Cucumis

coloquintida

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Clitoria

Ternatea,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

गवादनी

स्त्रीलिङ्गम्

गव-अदनी

-

चरागाह

Shabdartha Kaustubha Kannada

गवादनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದನಕರುಗಳು

ಮೇಯಲು

ಹುಲ್ಲು

ಹಾಕುವ

ಬುಟ್ಟಿ

निष्पत्तिः

अधि०

"ल्युट्"

(

३-३-११७

)

"ङीप्"

(

४-१-१५

)

गवादनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಬುಡುಮೆಯ

ಗಿಡ

गवादनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಾವುಮಕ್ಕೆ

ಗಿಡ

विस्तारः

"गवादनीन्द्रवारुणि

घासस्थानं

गवादीनाम्"

-

हेम०

L R Vaidya English

gava-adanI

{%

f.

%}

1.

a

pasture

2.

a

trough

for

feeding

cattle.

Wordnet Sanskrit

Synonyms

इन्द्रवारुणी,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भचा,

मृगेर्वारु,

पिटङ्गिकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

माता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पोतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला

(Noun)

लताविशेषः

यः

भेषजयुक्तः

दीर्घजीवी

अस्ति

तथा

यस्य

पर्णानि

ताम्बुलस्य

पर्णसदृशानि

सन्ति।

"इन्द्रवारुणेः

पुष्पाणि

पीतवर्णीयानि

सन्ति

तथा

समूहरूपेण

सन्ति।"

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Kalpadruma Sanskrit

गवादनी,

स्त्रीलिङ्गम्

(

गवादन

+

गौरादित्वात्

ङीष्

)इन्द्रवारुणी

(

अद्यतेऽस्यामिति

अद्

+अधिकरणे

ल्युट्

ततः

षष्ठीतत्पुरुषस्ततःस्त्रियां

ङीष्

)

गवां

घासभक्षणाधारः

इतिमेदिनी

ने

१७९

गरुर

घास

खाइवार

गडाइति

भाषा

नीलापराजिता

इति

राज-निर्घण्टः

(

यथास्याः

पर्य्यायाः,

--“गवाक्ष्यश्वखुरी

श्वेता

श्वेतभण्डापराजिता

।द्विविधा

सा

सिता

नीला

गिरिकर्णी

गवादनी

”इति

वैद्यकरत्ममालायाम्

)