Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

भगवती (bhagavatI)

 
Apte English

भगवती

[

bhagavatī

],

1

Name.

of

Durgā.

Of

Lakṣmī.

Any

venerable

woman.

Apte 1890 English

भगवती

1

N.

of

Durgā.

2

Of

Lakṣmī.

3

Any

venerable

woman.

Monier Williams Cologne English

भ॑गवती

a

(

),

feminine.

,

see

below.

भगवती

b

feminine.

(

of

°वत्

)

nalopākhyāna

of

Lakṣmī,

pañcarātra

of

Durgā,

ib.

equal, equivalent to, the same as, explained by.

°त्य्-अङ्ग

(

below

).

Shabdartha Kaustubha Kannada

भगवती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಗೌರಿ/ಪಾರ್ವತಿ/ದುರ್ಗಾದೇವಿ

निष्पत्तिः

भग

(

नित्ययोगे

)

"मतुप्"(

५-२-९४

)।

मस्य

वः

(

८-२-९

)।

स्त्रियां

"ङीप्"

(

४-१-६

)

भगवती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಲಕ್ಷ್ಮಿ

विस्तारः

"भगवत्युमा

भगवान्

बुद्धे

पूज्ये

हरे

हरौ"-

वैज०

भगवती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸರಸ್ವತಿ

भगवती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಗಂಗೆ

भगवती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪೂಜ್ಯಳು/ಆರಾಧಿಸಲು

ಅರ್ಹಳು

भगवती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅದೃಷ್ಟಶಾಲಿನಿ

Edgerton Buddhist Hybrid English

Bhagavatī,

(

1

)

app.

n.

of

a

celestial

city:

Mv

〔iii.251.4

ff.〕

Is

Pali

Bhagalavatī

(

DPPN

)

to

be

compared?

(

2

)

n.

of

a

work,

a

version

of

the

Prajñāpāramitā:

Śikṣ

〔188.5〕

〔202.4〕

〔210.3〕

(

here

citation,

not

quite

accurate,

of

ŚsP

〔1430.5

ff.〕

)

〔243.15〕

〔262.12〕.

Indian Epigraphical Glossary English

Bhagavatī

(

CII

3,

4

etc.

),

feminine

form

of

Bhagavat

(

q.

v.

)

often

applied

to

goddesses,

etc.

Schmidt Nachtrage zum Sanskrit Worterbuch German

भगवती

°

=

der

Stern

arundhatī,

Y

180

Śrīk.

III,

54

(

Ko.

).

Wordnet Sanskrit

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

पार्वती,

अम्बा,

उमा,

गिरिजा,

गौरी,

भगवती,

भवानी,

मङ्गला,

महागौरी,

महादेवी,

रुद्राणी,

शिवा,

शैलजा,

हिमालयजा,

अम्बिका,

अचलकन्या,

अचलजा,

शैलसुता,

हिमजा,

शैलेयी,

अपर्णा,

शैलकुमारी,

शैलकन्या,

जगद्जननी,

त्रिभुवनसुन्दरी,

सुनन्दा,

भवभामिनी,

भववामा,

जगदीश्वरी,

भव्या,

पञ्चमुखी,

पर्वतजा,

वृषाकपायी,

शम्भुकान्ता,

नन्दा,

जया,

नन्दिनी,

शङ्करा,

शताक्षी,

नित्या,

मृड़ानी,

हेमसुता,

अद्रितनया,

हैमवती,

आर्या,

इला,

वारुणी

(Noun)

शिवस्य

पत्नी।

"पार्वती

गणेशस्य

माता

अस्ति।"

Purana English

भगवती

/

BHAGAVATĪ.

The

words

Bhagavān

and

bhagavatī

mean

paramātmā

(

universal

self

)

and

prakṛti

(

Nature

and

its

modifications

)

respectively.

prakṛti

is

also

called

by

the

name

śakti.

The

following

elucidation

once

given

by

Mahāviṣṇu

about

Bhagavān

and

bhagavatī

is

greatly

illuminating.

Time,

space,

atmosphere

and

the

universe

(

Brahmāṇḍam

)

are,

just

like

paramātmā,

eternal.

This

is

the

truth

and

reality.

Below

this

eternal

Gokula

exists

Vaikuṇṭhaloka,

which

also

is,

like

the

former,

eternal.

Just

like

this,

prakṛti,

which

is

a

sport

to

brahmā

and

is

also

without

beginning

or

end

(

Sanātanī

)

too

is

eternal.

In

the

same

manner

as

flame

exists

in

fire

inseparable

from

it,

moonlight

in

moon,

beauty

in

the

lotus

flower

and

brightness

in

the

sun,

so

does

nature

exist

in

soul

inseparable

therefrom.

In

the

same

way

as

the

goldsmith

cannot

make

gold

ornaments

without

gold

and

the

potter

cannot

make

pots

without

clay,

the

paramātmā

will

not

in

the

least

be

able

to

function

unaided

by

prakṛti.

prakṛti

(

Nature,

devī

)

is

all

powerful.

‘Para’

becomes

powerful

enough

to

do

everything

when

he

joins

the

devī.

The

sound

‘Śa’

means

welfare

and

good

fortune,

and

the

sound

‘kti’

means

prowess.

Hence

“Śakti”

means

the

embodiment

of

welfare

and

prowess

or

she,

who

is

the

giver

of

welfare

and

prowess.

bhagavatī

combines

in

herself

knowledge,

affluence,

riches,

fame

and

strength.

As

the

paramātmā

is

always

with

and

inseparable

from

such

bhagavatī

he

is

called

Bhagavān

also.

When

prakṛti

and

paramātmā

remain

combined

it

is

called

Parabrahma,

which

possesses

neither

form

nor

attributes.

And,

when

prakṛti

and

puruṣa

separate,

of

their

own

accord,

they

assume

forms

and

attributes.

The

above

is

Śaiva

doctrine

in

a

nut-shell.

The

Vaiṣṇavas

do

not

accept

this

position.

They

ask,

“How

is

it

possible

to

have

brightness

or

effulgence

without

there

being

an

effulgent

one?”

Therefore,

the

Vaiṣṇavas

believe

in

the

existence,

at

the

centre

of

an

effulgent

sphere,

of

a

thing

possessing

the

utmost

effulgence

and

brightness

equal

to

that

of

brahmā.

This

‘thing’-deva--is

very

efficient

and

effective

to

remedy

sorrows

due

to

birth,

death,

disease

etc.

and

to

him

the

lifetime

of

brahma

is

just

one

minute

only.

This

deva

is

called

paramātmā,

Parabrahma

and

kṛṣṇa

by

the

Vaiṣṇavas.

‘Kṛṣ’

means

maximum

devotion

(

love

)

towards

paramātmā,

and

‘ṇa’

means

he

who

becomes

slave

to

such

devotion.

Hence

kṛṣṇa

means

he

who

becomes

a

slave

to

the

love

of

his

devotees.

There

is

another

meaning

also

for

the

word

kṛṣṇa.

Kṛṣ

means

all

and

‘ṇa’

means

seed

or

root

and

thus

kṛṣṇa

means

he,

who

is

the

root

of

everything.

In

the

very

beginning

there

was

only

this

kṛṣṇa

and

this

Lord,

subject

only

to

his

own

will

and

pleasure,

divided

himself

into

two,

the

left

side

becoming

woman

and

the

right

side

man.

(

devī

bhāgavata,

Navama

skandha

).

Kalpadruma Sanskrit

भगवती,

स्त्रीलिङ्गम्

(

भगः

ऐश्वर्य्यस्य

समग्रस्य

वीर्य्यस्ययशसः

श्रियः

ज्ञानवैराग्ययोश्चैव

षण्णां

भगइतीङ्गना

इत्युक्तलक्षणम्

षडैश्वर्य्यमस्त्य-स्येति

भग

+

“तदस्यास्त्यस्मिन्निति

मतुप्

।”५

९४

इति

मतुप्

मस्य

वः

।“भूमनिन्दाप्रशंसासु

नित्ययोगेऽतिशायने

।संसर्गेऽस्ति

विवक्षायां

भवन्ति

मतुबादयः

”इति

काशिकोक्तेर्नित्ययोगेऽत्र

मतुप्प्रत्ययः

।ततः

स्त्रियां

ङीप्

)

पूज्या

गौरी

इतिमेदिनी

ते,

२१४

(

सा

प्रकृतिरूपिणीमहामाया

देवी

यथा,

मार्कण्डेये

८१

४२

।“ज्ञानिनामपि

चेतांसि

देवी

भगवती

हि

सा

।बलादाकृष्य

मोहाय

महामाया

प्रयच्छति

)सरस्वती

यथाह

पौराणिकाः

।“सा

मां

पातु

सरस्वती

भगवती

निःशेष-जाड्यापहा

”गङ्गा

यथा,

शङ्कराचार्य्यकृतगङ्गास्तोत्रे

।“भगवति

!

भवलीलामौलिमाले

तवाम्भः-कणमणुपरिमाणं

प्राणिनो

ये

स्पृशन्ति

”तस्याः

स्वरूपं

यथा,

--“यथा

नित्यो

हि

भगवान्

नित्या

भगवती

तथा

।स्वमायया

तिरोभूता

तत्रेशे

प्राकृते

लये

आब्रह्मस्तम्बपर्य्यन्तं

सर्व्वं

मिथ्यैव

कृत्रिमम्

।दुर्गा

सत्यस्वरूपा

सा

प्रकृतिर्भगवान्

यथा

सिद्ध्यैश्वर्य्यादिकं

सर्व्वं

यस्यामस्ति

युगे

युगे

।सिद्ध्यादिके

भगो

ज्ञेयस्तेन

भगवती

स्मृता

”इति

ब्रह्मवैवर्त्ते

प्रकृतिखण्डे

५४

अध्यायः

अपि

।“सेव्यते

या

सुरैः

सर्व्वैस्ताञ्चैव

भजते

यतः

।धातुर्भजेति

सेवायां

भगवत्येव

सा

स्मृता

”इति

देवीपुराणे

४५

अध्यायः

तस्याः

प्रतिमाविशेषस्य

पूजने

फलविशेषो

यथा,

ब्रह्मोवाच

।“शृणु

तस्याः

सुराध्यक्ष

!

आराधनविधिंपरम्

।यथा

सा

तोषिता

पूर्व्वं

शङ्कराद्यैः

फलेप्सुभिः

कर्म्मयज्ञेन

देवेश

!

तथा

त्वमपि

पूजय

।शम्भुः

पूजयते

देवीं

मन्त्रशक्तिमयीं

शुभाम्

अक्षमालाकरो

नित्यं

तेनासौ

विबुधांवरः

।अहं

शैलमयीं

देवीं

यजामि

सुरसत्तम

!

तेन

ब्रह्मत्वमेवेदं

मया

प्राप्तं

सुदुर्लभम्

।इन्द्रनीलमयीं

देवीं

विष्णुरर्च्चयते

तदा

विष्णुत्वं

प्राप्तवांस्तेन

अद्भुतैकं

सनातनम्

।देवीं

हेममयीं

कान्तां

धनदोऽर्च्चयते

सदा

तेनासौ

धनदो

देवो

धनेशत्वमवाप्तवान्

।विश्वेदेवा

महात्मानो

रौप्यां

देवीं

मनोहराम्

।यजन्ति

विधिवद्भक्त्या

तेन

विश्वत्वमाप्नुयुः

वायुः

पूजयते

भक्त्या

देवीं

पित्तलसम्भवाम्

।वायुत्वं

तेन

तत्

प्राप्तमनौपम्यं

गुणावहम्

वसवः

कांसिकां

देवीं

पूजयन्ते

विधानतः

।प्राप्नुवन्तो

महात्मानो

वसुत्वं

सुमहोदयम्

अश्विनौ

पार्थिवां

देवीं

पूजयन्तौ

विधानतः

।तेन

तावश्विनौ

देवौ

दिव्यदेहं

गतायुभौ

स्फाटिकां

शोभनां

देवीं

वरुणोऽर्च्चयते

सदा

।वरुणत्वं

हि

संप्राप्तं

तेन

ऋद्ध्या

समन्वितम्

देवीमन्नमयीं

पुण्यामग्निर्यजति

भावितः

।अग्नित्वं

प्राप्तवांस्तेन

तेजोरूपसमन्वितम्

ताम्रां

देवीं

सदाकालं

भक्त्या

देवो

दिवाकरः

।अर्च्चते

तत्र

संप्राप्तं

तेन

सूर्य्यत्वमुत्तमम्

मुक्ताशैलमयीं

देवीं

सोमः

पूजयते

सदा

।तेन

सोमोऽपि

संप्राप्तः

सोमत्वं

सततोज्ज्वलम्

प्रबालकमयीं

देवीं

यजन्ते

पन्नगोत्तमाः

।तेन

नागास्तु

भोगाढ्याः

प्रयान्त्येते

परं

पदम्

कृष्णायसमयीं

देवीं

पूजयन्त्यसुरोत्तमाः

।राक्षसाश्च

महात्मानस्तेन

वेऽमितविक्रमाः

त्रपुसीसमयीं

देवीं

पिशाचाः

पूजयन्ति

ताम्

।तेन

ऋद्धिबलोपेताः

प्रयान्ति

परमं

पदम्

त्रैलोहिकां

सदा

देवीं

यजन्ते

गुह्यकादयः

।तेन

भोगबलोपेताः

प्रयान्तीश्वरमन्दिरम्

वज्रलौहमयीं

देवीं

यजन्ते

मातरः

सदा

।मातृत्वं

प्राप्य

ताः

सर्व्वाः

प्रयान्ति

परमं

पदम्

एवं

देवाः

सगन्धर्व्वाः

पिशाचोरगराक्षसाः

।पूजयन्ते

सदाकालं

चर्च्चिकां

सुरनायिकाम्

तथा

त्वमपि

देवेन्द्र

!

यदीच्छसि

परां

गतिम्

।शिवां

मणिमयीं

पूज्य

लभसे

मनसेप्सितान्

कामान्

सुरवराध्यक्ष

!

कामिकैः

पूजितैः

सदा

।ददाति

सर्व्वलोकानां

चिन्तामणिर्यथा

शिवा

”इत्याद्ये

देव्यवतारे

द्रव्यविधिपूजामाहात्म्ये

३८अध्यायः

तस्यै

गृहदानस्य

फलं

यथा,

--ईश्वर

उवाच

।“देव्या

गृहन्तु

यः

शुक्रकरार्पयति

शोभनम्

।सर्व्वोपकरणैर्युक्तं

सकपाटार्गलान्वितम्

तस्मिन्

घण्टा

ध्वजं

छत्रं

वितानं

दर्पणानि

।दत्त्वा

मुरजवंशादि

नित्यं

सङ्गीतकानि

देवीशास्त्रार्थवेत्तारं

पूजनं

भवने

शुभम्

।एवं

प्रवर्त्तते

यस्तु

तस्य

पुण्यफलं

शृणु

दशपूर्व्वापरांस्तात

!

आत्मनश्चैकविंशतिम्

।उद्धृत्य

कुलं

पापाद्ब्रह्मलोके

महीयते

गच्छते

भगवती

यत्र

परा

परमपूजिता

।तत्र

कल्पान्तरं

यावद्भुक्त्वा

भोगान्

मनो-रमान्

पुनः

कालादिहायातः

पृथिव्यामेकराड्भवेत्

।सभृत्यवाहनोपेतः

शान्तः

पुरपरिच्छदः

पुनर्देव्या

द्विजातीनां

तद्भक्तानां

प्रियो

भवेत्

कन्यासम्पूजको

नित्यं

देवीशास्त्रार्थपारगः

।लभते

परसद्भावं

तदन्ते

शिवतां

व्रजेत्

देव्या

गृहन्तु

यः

शुक्र

!

सम्मार्ज्जयति

नित्यशः

।स

भवेद्बलवान्

सौख्यसर्व्वसम्पत्तिसंयुतः

तदागच्छेच्छिवालोकं

सर्व्वकालफलप्रदम्

।देव्या

गृहन्तु

यः

शुक्र

!

गोमयेनानुलेपयेत्

स्त्रियो

वा

यदि

वा

पुंसः

षण्मासन्तु

निरन्त-रम्

।स

लभेदीप्सितान्

कामान्

देव्या

लोकञ्चगच्छति

”इत्याद्ये

देव्यवतारे

४२

अध्यायः