Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अमरा (amarA)

 
Monier Williams Cologne English

अ-म॑रा

feminine.

the

residence

of

Indra,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

umbilical

cord,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

after-birth,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

house-post,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

several

plants,

panicum

Dactylon,

Cocculus

Cordifolius,

et cetera.

,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

अमरा

स्त्रीलिङ्गम्

-

-

इन्द्र

का

आवासस्थान

अमरा

स्त्रीलिङ्गम्

-

-

नाल

अमरा

स्त्रीलिङ्गम्

-

-

योनि

अमरा

स्त्रीलिङ्गम्

-

-

गृहस्तम्भ

Shabdartha Kaustubha Kannada

अमरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಮರಾವತೀ

ಪಟ್ಟಣ

अमरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಮೃತಬಳ್ಳಿ

अमरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಗರಿಕೆ

ಹುಲ್ಲು

अमरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮನೆಯ

ಕಂಬ

अमरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಗರ್ಭಾಶಯ

/ಬಸುರು

ಉಂಟಾಗುವ

ಭಾಗ

अमरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಗರ್ಭನಾಳ

/ಹೊಕ್ಕಳ

ಕುಡಿ

अमरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಾವುಮೆಕ್ಕೆ

ಗಿಡ

विस्तारः

"अमरस्त्रिदशोऽप्यस्थिसंहारे

कुलिशद्रुमे

स्त्री

गुडूच्यमरावत्योः

स्थूणादूर्वाजरायुषु"

-

मेदि०

"अमरा

नाभिनालायां

गुडूच्यामपि"

-

त्रिकाण्ड०

L R Vaidya English

amara

{%

(

I

)

a.

(

f.

रा

)

%}

Immortal,

imperishable,

अजरामरवत्

प्राज्ञो

विद्यामर्थं

साधयेत्

Hit.i.

Bopp Latin

अमरा

f.

(

ab

अमर

).

Nomen

Indri

sedis

aut

urbis.

Edgerton Buddhist Hybrid English

Amarā,

(

1

)

n.

of

a

smithʼs

daughter

(

=

later

Yaśodharā

),

who

married

Mahauṣadha

heroine

of

a

Jātaka

which

=

the

Pali

Sūci-j.,

〔No.

387〕:

Mv

〔ii.83.19

ff.〕

colophon

〔89.11〕

Amarāye

karmāradhītāye

jātakam.

In

the

Sūci-j.

the

characters

are

unnamed

but

(

Pali

)

Mahosadha

[

Page063-a

]

is

the

hero

of

the

Mahāummagga-j.,

〔No.

546〕,

and

Amarā

is

his

wife.

This

has

misled

both

CPD

and

DPPN

into

identifying

this

Pali

Jātaka

with

the

story

of

Mv.

Actually

the

stories

are

quite

different,

and

Mv

agrees

with

the

Sūci-j.,

which,

to

be

sure,

acc.

to

the

Story

of

the

Present,

belongs

to

the

same

occasion

as

the

Mahāummagga

hence

doubtless

the

transfer

of

the

names

of

the

hero

and

heroine

from

one

to

the

other.

Which

was

the

original?

(

2

)

n.

of

a

river:

Māy

〔253.6〕

in

a

list

between

Viśvāmitrā

and

Tāmarā

not

in

Kirfel

perhaps

read

Amalā?

(

but

this

also

is

not

recorded

as

a

river-name

).

Schmidt Nachtrage zum Sanskrit Worterbuch German

अमरा

*Nachgeburt,

Caraka

IV,

8,

38.

Wordnet Sanskrit

Synonyms

अमरावती,

पूषभासा,

देवपूः,

महेन्द्रनगरी,

अमरा,

सुरपुरी,

इन्द्रलोकः,

सुरेन्द्रलोकः,

सुरेशलोकः,

सुदर्शना

(Noun)

इन्द्रस्य

नगरी।

"अमरावत्याः

अधिपतिः

भवति

इन्द्रः।"

Synonyms

इन्द्रवारुणी,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भचा,

मृगेर्वारु,

पिटङ्गिकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

माता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पोतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला

(Noun)

लताविशेषः

यः

भेषजयुक्तः

दीर्घजीवी

अस्ति

तथा

यस्य

पर्णानि

ताम्बुलस्य

पर्णसदृशानि

सन्ति।

"इन्द्रवारुणेः

पुष्पाणि

पीतवर्णीयानि

सन्ति

तथा

समूहरूपेण

सन्ति।"

Synonyms

वृश्चिकाली,

वृश्चिपत्री,

विषघ्नी,

नागदन्तिका,

सर्पदंशष्ट्रा,

अमरा,

काली,

उष्ट्रधूसरपुच्छिका,

विषाणी,

नेत्ररोगहा,

उष्ट्रिका,

अलिपर्णी,

दक्षिणावर्तकी,

कालिका,

आगमावर्ता,

देवलाङ्गूलिका,

करभी,

भूरीदुग्धा,

कर्कशा,

स्वर्णदा,

युग्मफला,

क्षीरविषाणिका,

भासुरपुष्पा

(Noun)

क्षुपविशेषः,

यस्य

तीक्ष्णपत्राणां

दंशः

वृश्चिकवत्

दाहकः

अस्ति

(

आयुर्वेदे

अस्य

हृद्रक्तशुद्धिकारीकत्वं

रक्तपित्तविबन्धारोचकापहत्वम्

इत्यादि

गुणाः

प्रोक्ताः

)

"अत्र

वृश्चिकाली

समुद्भूता/"वृश्चिकाली

विषघ्नी

तु

कासमारुतनाशिनी

[

राजवल्लभः

]"

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Synonyms

केशार्हा,

महानीली,

अमरा,

अनिनीलिका,

तुत्या,

श्रीफ़लिका,

मेला,

भर्तृसपत्रिका,

नीलापराजिता

(Noun)

एकः

क्षुपः,

अस्य

गुणाः,

गुणाढ्यत्वं,

रङ्गश्रेष्ठत्वं,

सुवर्णदातृत्वं

"केशार्हायाः

वर्णनं

कोशे

दृश्यते"

Synonyms

केशार्हा,

महानीली,

अमरा,

अनिनीलिका,

तुत्या,

श्रीफ़लिका,

मेला,

भर्तृसपत्रिका,

नीलापराजिता

(Noun)

एकः

वृक्षकः,

अस्य

गुणाः,

गुणाढ्यत्वं,

रङ्गश्रेष्ठत्वं,

सुवर्णदातृत्वं

"केशार्हायाः

वर्णनं

कोशे

दृश्यते"

Kalpadruma Sanskrit

अमरा,

स्त्रीलिङ्गम्

(

म्रियते

मृ

+

कर्त्तरि

अच्,

नञ्-समासः

)

दूर्व्वा

गुडूची

इन्द्रपुरी

स्थूणा

।जरायुः

इति

मेदिनी

इन्द्रवारुणीवृक्षः

वटी-वृक्षः

महानीलीवृक्षः

गृहकन्या

घृतकुमारीइति

ख्याता

इति

राजनिर्घण्टः

नाभिनाला

।इति

त्रिकाण्डशेषः