Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

नित्या (nityA)

 
Monier Williams Cologne English

नि॑त्या

(

),

feminine.

a

plough-share,

Demetrius Galanos's Lexiko: sanskritikes, anglikes, hellenikes

nalopākhyāna

of

Durgā,

brahma-purāṇa

of

a

Śakti,

tantrasāra

of

the

goddess

Manasā,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

नित्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮನಸಾದೇವಿ/ಕಶ್ಯಪನ

ಮಗಳು/ಅನಂತನಾಗರಾಜನ

ಸಹೋದರಿ/ಜರತ್ಕಾರು

ಮಹರ್ಷಿಯ

ಪತ್ನಿ/ಆಸ್ತೀಕ

ಮಹರ್ಷಿಯ

ತಾಯಿ

नित्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪಾರ್ವತಿ

L R Vaidya English

nitya

{%

(

I

)

a.

(

f.

त्या

)

%}

1.

Continual,

perpetual,

constant,

यत्रोन्मत्तभ्रमरमुखराः

पादपा

नित्यपुष्पा

हंसश्रेणीरचितरशना

नित्यपद्मा

नलिन्यः

केकोत्कंठा

भवनशिखिनो

नित्यभास्वत्कलापा

नित्यज्योत्स्नाः

प्रतिहततमोवृत्तिरम्याः

प्रदोषाः

Megh.ii.

(

considered

to

be

an

interpolation

by

Mall.

),

M.ii.206

2.

invariable,

regular,

fixed,

regularly

prescribed,

(

op.

to

नैमित्तिक

)

3.

necessary,

obligatory

4.

ordinary,

usual,

(

op.

to

नैमित्तिक

)

5.

(

at

the

end

of

a

compound

)

constantly

dwelling

in

or

engaged

in,

e.g.

अरण्यनित्य,

तपोनित्य.

Wordnet Sanskrit

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

नित्यः,

नित्यम्,

नित्या,

शाश्वतम्,

शाश्वती,

शाश्वतः,

सदातनी,

सदातनः,

सदातनम्,

सनातनः,

सनातनी,

सनातनम्

(Adjective)

नियमेन

भवः,

कालत्रयव्यापी

"ईश्वरः

शाश्वतः

अस्ति।

/मा

निषाद

प्रतिष्ठां

त्वमगमः

शाश्वतीः

समाः

यत्

क्रौञ्चमिथुनाद्

एकमवधीः

काममोहितम्।"

Synonyms

पार्वती,

अम्बा,

उमा,

गिरिजा,

गौरी,

भगवती,

भवानी,

मङ्गला,

महागौरी,

महादेवी,

रुद्राणी,

शिवा,

शैलजा,

हिमालयजा,

अम्बिका,

अचलकन्या,

अचलजा,

शैलसुता,

हिमजा,

शैलेयी,

अपर्णा,

शैलकुमारी,

शैलकन्या,

जगद्जननी,

त्रिभुवनसुन्दरी,

सुनन्दा,

भवभामिनी,

भववामा,

जगदीश्वरी,

भव्या,

पञ्चमुखी,

पर्वतजा,

वृषाकपायी,

शम्भुकान्ता,

नन्दा,

जया,

नन्दिनी,

शङ्करा,

शताक्षी,

नित्या,

मृड़ानी,

हेमसुता,

अद्रितनया,

हैमवती,

आर्या,

इला,

वारुणी

(Noun)

शिवस्य

पत्नी।

"पार्वती

गणेशस्य

माता

अस्ति।"

Kalpadruma Sanskrit

नित्या,

स्त्रीलिङ्गम्

(

नित्य

+

टाप्

)

पार्व्वती

(

यथा,

मार्कण्डेये

८५

।“रौद्रायै

नमो

नित्यायै

गौर्य्यै

धात्रै

नमो

नमः

)मनसा

देवी

इति

शब्दरत्नावली

शक्ति-विशेषः

अस्या

मन्त्रो

यथा,

--“वाग्भवं

कामवीजञ्च

नित्यक्लिन्ने

मदौ

पुनः

।द्रवे

वह्निबधूर्म्मन्त्रो

द्वादशार्णोऽयमीरितः

”ध्यानं

यथा,

--“अर्द्धेन्दुमौलिमरुणाममराभिबन्द्या-मम्भोजपाशसृणिपूर्णकपालहस्ताम्

।रक्ताङ्गरागरसनाभरणां

त्रिनेत्रांध्यायेच्छिवस्य

वनितां

मदविह्वलाङ्गीम्

”इति

तन्त्रसारः

(

तन्त्रविशेषः

यथा,

महासिद्धसारस्वते

।“गणेशविवर्षिणीतन्त्रं

नित्यातन्त्रं

शिवागमम्

)

Vachaspatyam Sanskrit

नित्या

स्त्री

देव्याः

शक्तिभेदे

तदधिकारेणैव

नित्यातन्त्रंप्रवत्तं

तद्ध्यानमन्त्रादिकं

तन्त्रसारे

दृश्यम्

मनसादेव्यांशब्दरत्ना०