Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

इन्द्रा (indrA)

 
Spoken Sanskrit English

इन्द्रा

indrA

Feminine

wife

of

indra

-

indrANI

दशेन्द्र

dazendra

Adjective

worshipping

the

10

indrANIs

इन्द्राणीगौरीपूजा

indrANIgaurIpUjA

Feminine

worship

of

indrANI

and

gaurI

पञ्चेन्द्र

paJcendra

Adjective

one

who

has

the

5

indrANIs

as

his

deity

इन्द्रशक्ति

indrazakti

Feminine

indrANI

the

wife

or

personified

energy

of

indra

Monier Williams Cologne English

इ॑न्द्रा

feminine.

the

wife

of

Indra

See

इन्द्राणी

nalopākhyāna

of

a

plant,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

इन्द्रा

स्त्रीलिङ्गम्

-

-

"इन्द्र

की

पत्नी,

इन्द्राणी"

Shabdartha Kaustubha Kannada

इन्द्रा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಾವುಮೆಕ್ಕೆ

ಗಿಡ

इन्द्रा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮುರುಗದ

ಗಿಡ

इन्द्रा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಶಚೀದೇವಿ

इन्द्रा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಾವುಮೆಕ್ಕೆ

ಗಿಡ

निष्पत्तिः

इदि

(

परमैश्वर्ये

)

-

"रन्"

(

उ०

२-२८

)

E Bharati Sampat Sanskrit

(

स्त्री

)

इदि(

परमैश्वर्ये

)+रन्

उ०२.२८।

१.शचीदेवी

२.मरुगसस्यम्

३.इन्द्रवारुणी

Wordnet Sanskrit

Synonyms

इन्द्रवारुणी,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भचा,

मृगेर्वारु,

पिटङ्गिकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

माता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पोतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला

(Noun)

लताविशेषः

यः

भेषजयुक्तः

दीर्घजीवी

अस्ति

तथा

यस्य

पर्णानि

ताम्बुलस्य

पर्णसदृशानि

सन्ति।

"इन्द्रवारुणेः

पुष्पाणि

पीतवर्णीयानि

सन्ति

तथा

समूहरूपेण

सन्ति।"

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Synonyms

इन्द्रा,

फणिझकवृक्षः

(Noun)

वृक्षविशेषः

"इन्द्रायाः

वर्णनं

मेदिन्यां

वर्तते"

Kalpadruma Sanskrit

इन्द्रा,

स्त्रीलिङ्गम्

(

इदि

+

रन्

)

फणिज्झकवृक्षः

इतिमेदिनी

काँटा

जामीर

इति

भाषा

इन्द्रपत्नी

।शची

इति

शब्दरत्नावली

Vachaspatyam Sanskrit

इन्द्रा

स्त्री

इदि--रन्

फणिज्झकवृक्षे

(

काटाजमीर

)सेदिनिः

(

राखालससा

)

इन्द्रवारुण्याम्

राजनि०३

शच्याम्

शब्दर०