Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शैलजा (zailajA)

 
Monier Williams Cologne English

शैल—जा

feminine.

nalopākhyāna

of

various

plants

(

equal, equivalent to, the same as, explained by.

सिंह-पिप्पली,

गज-पिप्प्°

et cetera.

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

Durgā,

Monier-Williams' Sanskrit-English Dictionary, 1st edition with marginal notes

Apte Hindi Hindi

शैलजा

स्त्रीलिङ्गम्

शैलः-जा

-

पार्वती

के

विशेषण

L R Vaidya English

SEla-jA

{%

f.

%}

an

epithet

of

Pārvatī,

विवृण्वती

शैलसुतापि

K.S.iii.68.

Wordnet Sanskrit

Synonyms

पार्वती,

अम्बा,

उमा,

गिरिजा,

गौरी,

भगवती,

भवानी,

मङ्गला,

महागौरी,

महादेवी,

रुद्राणी,

शिवा,

शैलजा,

हिमालयजा,

अम्बिका,

अचलकन्या,

अचलजा,

शैलसुता,

हिमजा,

शैलेयी,

अपर्णा,

शैलकुमारी,

शैलकन्या,

जगद्जननी,

त्रिभुवनसुन्दरी,

सुनन्दा,

भवभामिनी,

भववामा,

जगदीश्वरी,

भव्या,

पञ्चमुखी,

पर्वतजा,

वृषाकपायी,

शम्भुकान्ता,

नन्दा,

जया,

नन्दिनी,

शङ्करा,

शताक्षी,

नित्या,

मृड़ानी,

हेमसुता,

अद्रितनया,

हैमवती,

आर्या,

इला,

वारुणी

(Noun)

शिवस्य

पत्नी।

"पार्वती

गणेशस्य

माता

अस्ति।"

Synonyms

शैलजा

(Noun)

क्षुपनामविशेषः

"नैकेषां

क्षुपाणां

नाम

शैलजा

इति

अस्ति"

Kalpadruma Sanskrit

शैलजा,

स्त्रीलिङ्गम्

(

शैले

जायतेऽसौ

इति

जन

+डः

टाप्

)

सैंहली

गजपिप्पली

इतिराजनिर्घण्टः

दुर्गा

हिमशैलजत्वात्

यथा,

“तत्

श्रुत्वा

भगवद्वाक्यं

विस्मिता

हिम-शैलजा

।”इति

शिवरात्रिव्रतकथा