Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गवाक्षी (gavAkSI)

 
Shabdartha Kaustubha Kannada

गवाक्षी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಬುಡುಮೆಯ

ಗಿಡ

गवाक्षी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಾವುಮಕ್ಕೆ

ಗಿಡ

Wordnet Sanskrit

Synonyms

इन्द्रवारुणी,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भचा,

मृगेर्वारु,

पिटङ्गिकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

माता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पोतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला

(Noun)

लताविशेषः

यः

भेषजयुक्तः

दीर्घजीवी

अस्ति

तथा

यस्य

पर्णानि

ताम्बुलस्य

पर्णसदृशानि

सन्ति।

"इन्द्रवारुणेः

पुष्पाणि

पीतवर्णीयानि

सन्ति

तथा

समूहरूपेण

सन्ति।"

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Amarakosha Sanskrit

गवाक्षी

स्त्री।

वनकर्कटी

समानार्थकाः

चित्रा,

गवाक्षी,

गोडुम्बा

2।4।156।2।2

इक्ष्वाकुः

कटुतुम्बी

स्यात्तुम्ब्यलाबूरुभे

समे।

चित्रा

गवाक्षी

गोडुम्बा

विशाला

त्विन्द्रवारुणी॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

गवाक्षी,

स्त्रीलिङ्गम्

(

गां

भूमिमक्ष्णोति

व्याप्नोतीति

।अक्षू

व्याप्तौ

+

“कर्म्मण्यण्

।”

।इत्यण्

स्त्रियां

ङीप्

)

गोडुम्बा

इत्यमरः

।२

१५६

गोमुक्

इति

भाषा

इन्द्र-वारुणी

राखाल

शसा

इति

भाषा

(

अस्याः

पर्य्याया

यथा,

--“ऐन्द्रीन्द्रवारुणी

चित्रा

गवाक्षी

गजचिर्भटा

।मृगेर्व्वारुः

पिटङ्कोटी

विशाला

मृगादनी

”इति

वैद्यकरत्नमालायाम्

व्यवहारोऽस्य

यथा,

--“चित्रकं

शृङ्गवेरञ्च

तथादन्ती

गवाक्ष्यपि

”इति

वैद्यकचक्रपाणिसंग्रहे

बालरोगाधिकारे

मामालाडु

इति

क्वचित्

भाषा

)

शाखोटः

।शेओडा

इति

भाषा

इति

राजनिर्घण्टः

अपराजिता

(

यथा,

वैद्यकरत्नमालायाम्

।“गवाक्ष्यश्वखुरीश्वेता

श्वेतभण्डापराजिता

।द्बिविधा

सा

मिता

नीला

गिरिकर्णी

गवादनी

)