Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मृगेर्वारु (mRgervAru)

 
Monier Williams Cologne English

मृग्-ऽएर्वारु

masculine gender.

or

neuter gender.

(

?

)

coloquintida,

suśruta

मृग्-ऽएर्वारु

masculine gender.

a

species

of

animal,

Monier-Williams' Sanskrit-English Dictionary, 1st edition with marginal notes

a

white

deer,

Horace H. Wilson

Wordnet Sanskrit

Synonyms

इन्द्रवारुणी,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भचा,

मृगेर्वारु,

पिटङ्गिकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

माता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पोतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला

(Noun)

लताविशेषः

यः

भेषजयुक्तः

दीर्घजीवी

अस्ति

तथा

यस्य

पर्णानि

ताम्बुलस्य

पर्णसदृशानि

सन्ति।

"इन्द्रवारुणेः

पुष्पाणि

पीतवर्णीयानि

सन्ति

तथा

समूहरूपेण

सन्ति।"

Kalpadruma Sanskrit

मृगेर्व्वारुः,

स्त्रीलिङ्गम्

(

मृगस्य

प्रिया

इर्व्वारुः

)श्वेतेन्द्रवारुणी

सेँधिनी

इति

हिन्दीभाषा

तत्पर्य्यायः

मृगाक्षी

श्वेतपुष्पा

मृगा-दनी

चित्रवल्ली

बहुफली

कपिलाक्षी

७मृगेक्षणा

चित्रा

चित्रफला

१०

पथ्या

११विचित्रा

१२

मृगचिर्भिटा

१३

मरुजा

१४कुम्भिनी

१५

देवी

१६

कट्फला

१७

लघु-चिर्भिटा

१८

अस्या

गुणाः

दुर्ज्जरत्वम्

।गुरुत्वम्

मन्दानलकारित्वम्

रक्तपित्तहारि-त्वञ्च

इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

मृगेर्वारु

स्त्री

मृगप्रिया

इर्वारुः

कर्कोटी

श्वेतायामिन्द्र-वारण्याम्

(

सादा

राखालशशा

)

राजनि०