Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सूर्या (sUryA)

 
Apte English

सूर्या

[

sūryā

],

1

The

wife

of

the

sun.

The

daughter

of

the

sun.

The

hymn

about

the

marriage

of

Śūryā.

a

new

bride.

A

drug.

The

colocynth.

Apte 1890 English

सूर्या

1

The

wife

of

the

sun.

2

The

daughter

of

the

sun.

3

The

hymn

about

the

marriage

of

Sūryā.

4

A

new

bride.

5

A

drug.

6

The

colocynth.

Monier Williams Cologne English

सूर्या॑

a

(

आ॑

),

feminine.

the

wife

of

Sūrya

or

the

Sun

(

also

called

Saṃjñā,

q.v.

)

the

daughter

of

Sūrya

or

the

Sun

(

See

ṛg-veda

i,

116,

17

also

described

as

daughter

of

Prajāpati

or

of

Savitṛ

and

wife

of

the

Aśvins,

and

in

other

places

as

married

to

Soma

in

ṛg-veda

i,

119,

2

she

is

called

Ūrjānī,

and

in

vi,

55,

4,

vi,

58,

4

the

sister

of

Pūṣan

[

q.v.

],

who

is

described

as

loving

her,

and

receiving

her

as

a

gift

from

the

gods

according.

to

some

she

represents

a

weak

manifestation

of

the

Sun

Sūryā

Sāvitrī

is

regarded

as

the

authoress

of

the

Sūryā-sūkta,

ṛg-veda

x,

85

),

ṛg-veda

atharva-veda

aitareya-brāhmaṇa

kauśika-sūtra

equal, equivalent to, the same as, explained by.

वाच्,

naighaṇṭuka, commented on by yāska

i,

11

equal, equivalent to, the same as, explained by.

सूर्या-सूक्ता

(

q.v.

),

śāṅkhāyana-gṛhya-sūtra

a

new

bride

a

drug,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

colocynth

or

bitter

gourd,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

सूर्या

b

feminine.

See

सू॑र्य

above.

Macdonell English

सूर्या

sūryā́,

Feminine.

female

personification

of

the

🞄Sun

hymn

of

the

wedding

of

Sūryā

(

RV.

X,

85

).

Apte Hindi Hindi

सूर्या

स्त्रीलिङ्गम्

-

सूर्य

+

टाप्

सूर्य

की

पत्नी

L R Vaidya English

sUryA

{%

f.

%}

1.

The

wife

of

the

sun

2.

name

of

a

plant.

Wordnet Sanskrit

Synonyms

इन्द्रवारुणी,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भचा,

मृगेर्वारु,

पिटङ्गिकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

माता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पोतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला

(Noun)

लताविशेषः

यः

भेषजयुक्तः

दीर्घजीवी

अस्ति

तथा

यस्य

पर्णानि

ताम्बुलस्य

पर्णसदृशानि

सन्ति।

"इन्द्रवारुणेः

पुष्पाणि

पीतवर्णीयानि

सन्ति

तथा

समूहरूपेण

सन्ति।"

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Kalpadruma Sanskrit

सूर्य्या,

स्त्रीलिङ्गम्

(

सूर्य्यस्य

भार्य्या

टाप्

)

सूर्य्यभार्य्यासंज्ञा

इति

शब्दरत्नावली

इन्द्रवारुणी

।इति

राजनिर्घण्टः

नवोढा

इति

शब्दरत्ना-वली

यथा,

श्रीभागवते

१०

२९

।“तस्यां

हि

कर्हिचिच्छौरिर्व्वसुदेवः

कृतोद्वहः

।देवक्या

सूर्य्यया

सार्द्धं

प्रयाणे

रथमारुहत्

”(

वाक्

इति

निघण्टुः

११

“सर्त्ते-र्गत्यर्थात्

सुवतेर्व्वा

प्रेरणार्थात्

राजसूय-सूर्य्येत्यादिना

निपातनात्

क्यपि

सर्त्तेरूत्वंसुवतेर्व्वा

रुडागमः

सरति

गच्छति

स्तोतॄन्प्रति,

कर्णशष्कुलिं

वा

सुवति

प्रे

रयति

चोदना-रूपा

पुरुषादीनिदं

कुर्व्विति

यद्वा,

सुपूर्व्वा-दीरतेः

कृत्यल्युटो

बहुलम्

इति

कर्म्मणि

क्यपिनिपातनाद्रूपसिद्धिः

सुष्ठु

ईर्य्यते

उच्चार्य्यते

इतिसूर्य्या

यद्वा,

षु

प्रेरणेसुसूधीगृधिभ्यः

क्रनितिक्रन्-प्रत्ययः

प्रेर्य्यते

उच्चारणकाले

प्राणेन

सूराछन्दसि

स्वाथ

इति

यत्प्रत्ययः

सूर्य्या

यद्वा,

सूरयो

मेधाविनः

तानर्हति

छन्दसि

च,

इति

यत्प्रत्ययः

यद्वा,

सूरिषु

साधुः

तत्र

साधुः

इतियत्

।”

इति

तट्टीकायां

देवराजयज्वा

)

Vachaspatyam Sanskrit

सूर्य्या

स्त्री

सूर्य्यस्य

भार्य्या

टाप्

अमानुष्यां

संज्ञानाम्म्यंसूर्य्यभार्य्यायाम्

मानुष्यां

कुत्न्यान्तु

ङीपि

सीर्प्त्येव

Grassman German

sūryā́,

sūriā́,

f.

[

von

sū́rya

],

Bezeichnung

der

Sonne,

sofern

sie

als

weiblich

gedachte

Gottheit

aufgefasst

wird

sie

ist

Tochter

des

Savitar

(

{911,

9}

),

der

Lauf

der

Sonne

wird

(

{911,

7}—_{911,

16}

)

als

die

Fahrt

der

glänzend

geschmückten

Suria

zur

Vermählung

mit

den

Aśvinen

aufgefasst.

Sie

erscheint

(

{911,

20}—_{911,

41}

)

als

Urbild,

als

Repräsentantin

der

Braut,

und

ist

als

solche

zuerst

Gattin

des

Soma,

der

sie

dem

Gandharven,

dieser

dem

Agni

und

Agni

dem

menschlichen

Gatten

übergiebt

(

{911,

40}.

_{911,

41}

).

-ie

{911,

16}.

-ye

{911,

20}.

-iā́

{167,

5}

{911,

7}.

_{911,

10}

{427,

5}

ā́

yád

vām

(

aśvínos

)

rátham

tíṣṭhat.

-yā́

{911,

12}.

-iā́m

{340,

1}

{911,

15}.

_{911,

34}.

-yā́m

{911,

9}.

_{911,

38}.

-iā́yai

{499,

4}

{642,

1}

{911,

17}.

-iā́yās

[

G.

]

vahatúm

{184,

3}

{911,

14}.

_{911,

35}

pátī

{339,

6}

(

aśvínau

)

puṣṭím

{504,

6}.

-yā́yās

[

G.

]

vā́sas

{911,

6}.

aśvínā

varā́

_{911,

8}

vahatús

{911,

13}.