Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

महागौरी (mahAgaurI)

 
Monier Williams Cologne English

महा—गौरी

feminine.

one

of

the

9

forms

of

Durgā,

Catalogue(s)

nalopākhyāna

of

a

river,

mahābhārata

mārkaṇḍeya-purāṇa

Wordnet Sanskrit

Synonyms

महागौरीनदी,

महागौरी

(Noun)

पौराणिकी

नदी।

"महागौरीनदी

पवित्रा

नदी

इति

मन्यते।"

Synonyms

महागौरी

(Noun)

अश्विनमासे

यः

नवरात्रमहोत्सवः

अस्ति

तस्मिन्

अष्टमदिने

उपास्यमाना

देवता

या

शुक्ति

इव

श्वेता

मन्यते

"वङ्ग-प्रान्ते

महागौरी

भक्त्या

पूज्यते"

Synonyms

पार्वती,

अम्बा,

उमा,

गिरिजा,

गौरी,

भगवती,

भवानी,

मङ्गला,

महागौरी,

महादेवी,

रुद्राणी,

शिवा,

शैलजा,

हिमालयजा,

अम्बिका,

अचलकन्या,

अचलजा,

शैलसुता,

हिमजा,

शैलेयी,

अपर्णा,

शैलकुमारी,

शैलकन्या,

जगद्जननी,

त्रिभुवनसुन्दरी,

सुनन्दा,

भवभामिनी,

भववामा,

जगदीश्वरी,

भव्या,

पञ्चमुखी,

पर्वतजा,

वृषाकपायी,

शम्भुकान्ता,

नन्दा,

जया,

नन्दिनी,

शङ्करा,

शताक्षी,

नित्या,

मृड़ानी,

हेमसुता,

अद्रितनया,

हैमवती,

आर्या,

इला,

वारुणी

(Noun)

शिवस्य

पत्नी।

"पार्वती

गणेशस्य

माता

अस्ति।"

Mahabharata English

Mahāgaurī,

a

river.

§

574

(

Jambūkh.

):

VI,

9,

341

(

in

Bhāratavarsha

).