Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पीतपुष्पा (pItapuSpA)

 
Monier Williams Cologne English

पीत—पुष्पा

feminine.

the

colocynth,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

shrub,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Cajanus

Indicus,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

पीतपुष्पा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಾವುಮೆಕ್ಕೆ

पीतपुष्पा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ತೊಗರಿಗಿಡ

Wordnet Sanskrit

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Kalpadruma Sanskrit

पीतपुष्पा,

स्त्रीलिङ्गम्

(

पीतं

पुष्पं

यस्याः

)

इन्द्र-वारुणी

झिञ्झरिष्टाक्षुपः

आढकी

इतिराजनिर्घण्टः

(

महाबला

तत्पर्य्यायोयथा,

वैद्यकरत्नमालायाम्

।“ऋष्यप्रोक्ता

त्वतिबला

पीतपुष्पा

महाबला

)