Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अपर्णा (aparNA)

 
Monier Williams Cologne English

अ-पर्णा

feminine.

‘not

having

even

leaves

(

for

food

during

her

religious

austerities

)’,

nalopākhyāna

of

Durgā

or

Pārvatī,

kumāra-sambhava

v,

28.

Apte Hindi Hindi

अपर्णा

स्त्री

-

-

पार्वती

या

दुर्गादेवी

Shabdartha Kaustubha Kannada

अपर्णा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪಾರ್ವತಿ

व्युत्पत्तिः

नासि

पर्णं

वृत्तिसाधनं

यस्याः

प्रयोगाः

"स्वयं

विशीर्णद्रुमपर्णवृत्तिता

परा

हि

काष्ठा

तपसस्तया

पुनः

तदप्यपाकीर्णमतः

प्रियंवदां

वदन्त्यपर्णेति

तां

पुराविदः

॥"

उल्लेखाः

कुमा०

५-२८

L R Vaidya English

aparRA

{%

f.

%}

A

name

of

Pārvatī.

(

Kālidāsa

derives

the

word

as

follows-

स्वयं

विशीर्णद्रुमपर्णवृत्तिनां

परा

हि

काष्ठा

तपसस्तया

पुनः

तदप्याकीर्णमतः

प्रियंवदां

वदन्त्यपर्णेति

तां

पुराविदः

K.S.v.28

).

E Bharati Sampat Sanskrit

(

स्त्री

)

नास्ति

पर्णं

वृत्तिसाधनं

यस्याः।

नञ्+पर्ण+टाप्

पार्वती

‘अपर्णा

पार्वती

दुर्गा’

अमरः।

‘स्वयं

विशीर्णद्रुमपर्णवृत्तिता

परा

हि

काष्ठा

तपसस्तया

पुनः।

तदप्यपाकीर्णमतः

प्रियंवदां

वदन्त्यपर्णेति

तां

पुराविदः’

कुमा०५.२८।

Wordnet Sanskrit

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

पार्वती,

अम्बा,

उमा,

गिरिजा,

गौरी,

भगवती,

भवानी,

मङ्गला,

महागौरी,

महादेवी,

रुद्राणी,

शिवा,

शैलजा,

हिमालयजा,

अम्बिका,

अचलकन्या,

अचलजा,

शैलसुता,

हिमजा,

शैलेयी,

अपर्णा,

शैलकुमारी,

शैलकन्या,

जगद्जननी,

त्रिभुवनसुन्दरी,

सुनन्दा,

भवभामिनी,

भववामा,

जगदीश्वरी,

भव्या,

पञ्चमुखी,

पर्वतजा,

वृषाकपायी,

शम्भुकान्ता,

नन्दा,

जया,

नन्दिनी,

शङ्करा,

शताक्षी,

नित्या,

मृड़ानी,

हेमसुता,

अद्रितनया,

हैमवती,

आर्या,

इला,

वारुणी

(Noun)

शिवस्य

पत्नी।

"पार्वती

गणेशस्य

माता

अस्ति।"

Amarakosha Sanskrit

अपर्णा

स्त्री।

पार्वती

समानार्थकाः

उमा,

कात्यायनी,

गौरी,

काली,

हैमवती,

ईश्वरी,

शिवा,

भवानी,

रुद्राणी,

शर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

दुर्गा,

मृडानी,

चण्डिका,

अम्बिका,

आर्या,

दाक्षायणी,

गिरिजा,

मेनकात्मजा,

वृषाकपायी

1।1।37।2।1

शिवा

भवानी

रुद्राणी

शर्वाणी

सर्वमङ्गला।

अपर्णा

पार्वती

दुर्गा

मृडानी

चण्डिकाम्बिका।

आर्या

दाक्षायणी

चैव

गिरिजा

मेनकात्मजा॥

पति

==>

शिवः

जनक

==>

हिमवान्

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

देवता

Kalpadruma Sanskrit

अपर्णा,

स्त्रीलिङ्गम्

(

नास्ति

पर्ण्णं

तपस्यायां

पर्णभक्षण-वृत्तिर्व्वा

यस्याः

सा,

टाप्

)दुर्गा

इत्यमरः

(

“स्वयं

विशीर्ण्णद्रुमपर्ण्णवृत्तितापरा

हि

काष्ठा

तपसस्तया

पुनः

।तदप्यपाकीर्णमतः

प्रियंवदांवदन्त्यपर्ण्णेति

तां

पुराविदः”

इति

कुमारस-म्भवे

)पत्रशून्ये

त्रि

Vachaspatyam Sanskrit

अपर्ण्णा

स्त्री

नास्ति

पर्ण्णान्यपि

वृत्तिसाधनानि

यस्याः

।शैलराजदुहितरि

उमायां

सा

हि

शिवप्राप्त्यर्थं

व्रतकालेपर्ण्णान्यपि

त्यक्तवती

यथोक्तं

कुमारे

“स्वयं

विशीर्ण्णद्रुमपर्ण्ण-वृत्तिता

परा

हि

काष्ठा

तपसस्तया

पुनः

तदप्यपाकीर्ण्णमतः

प्रियंवदाम्

वदन्त्यपर्ण्णामिति

तां

पुराविद”

इति“चतुर्थे

त्यक्तपर्ण्णा

अपर्ण्णाख्यामवाप

सेति”

शि०

पुंलिङ्गम्

Burnouf French

अपर्णा

अपर्णा

feminine

(

पर्ण

)

surnom

de

Pārvatī.

Stchoupak French

अ-पर्णा-

Feminine.

Durgā.