Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गिरिजा (girijA)

 
Capeller Eng English

गिरिजा॑

adjective

=

preceding

adjective

Monier Williams Cologne English

गिरि—जा॑

a

See

sub voce.

3.

गिरि॑.

गिरि—जा

b

feminine.

nalopākhyāna

of

several

plants

(

a

kind

of

lemon

tree

कारी

क्षुद्र-पाषाण-भेदा

गिरि-कदली

त्रायमाणा

श्वेत-बुह्वा

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

the

goddess

Pārvatī

(

as

the

daughter

of

the

personified

Himālaya

mountain

),

bhāgavata-purāṇa

i,

x

kathāsaritsāgara

ānanda-laharī

गिरि—जा॑

c

Masculine, Feminine, Neuter

proceeding

from

the

mountains

[

Boehtlingk's Sanskrit-Woerterbuch in kuerzerer fassung

‘proceeding

from

the

voice’

(

गिरि

locative case.

from.

1.

गि॑र्

),

sāyaṇa

],

ṛg-veda

v,

87,

1.

Hindi Hindi

paarvati

Apte Hindi Hindi

गिरिजा

स्त्रीलिङ्गम्

गिरि-जा

-

पार्वती

गिरिजा

स्त्रीलिङ्गम्

गिरि-जा

-

पहाड़ी

केला

गिरिजा

स्त्रीलिङ्गम्

गिरि-जा

-

मल्लिका

लता

गिरिजा

स्त्रीलिङ्गम्

गिरि-जा

-

गंगा

का

विशेषण

Shabdartha Kaustubha Kannada

गिरिजा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮಾದಳದ

ಗಿಡ

गिरिजा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಗೌರಿ

/ಪಾರ್ವತಿ

निष्पत्तिः

जनी

(

प्रादुर्भावे

)

-

"डः"

(

३--२-९८

)

व्युत्पत्तिः

गिरेर्जायते

प्रयोगाः

"तौ

पारिजातप्रसवप्रसङ्गो

मरुत्

सिषेवे

गिरिजागिरीशौ"

उल्लेखाः

कुमा०

९-३८

L R Vaidya English

giri-jA

{%

f.

%}

1.

a

name

of

Pārvatī

as

the

daughter

of

Himālaya

2.

the

hill

plantain

3.

the

mallikā

creeper

4.

a

pebble,

a

small

stone

5.

epithet

of

the

Ganges.

Bopp Latin

गिरिजा

f.

(

monte

nata,

e

गिरि

et

जा,

v.

)

cognomen

deae

Durgae.

Wordnet Sanskrit

Synonyms

त्रायमाणा,

वार्षिकम्,

त्रायन्ती,

बलभद्रिका,

त्रायमाणिका,

बलभद्रा,

सुकामा,

वार्षिकी,

गिरिजा,

अनुजा,

माङ्गल्यार्हा,

देवबला,

पालिनी,

भयनाशिनी,

अवनी,

रक्षणी,

त्राणा,

सुभद्राणी,

भद्रनामिका

(Noun)

एका

लता

यस्याः

बीजं

औषधं

भवति।

"त्रायमाणायाः

बीजं

शीतलं

त्रिदोषनाशकं

भवति।"

Synonyms

गिरिजा,

शैलपुत्री,

हिमालयपुत्री

(Noun)

नवदुर्गासु

एका

या

हिमालयस्य

पुत्री

अस्ति

इति

मन्यते।

"गिरिजायाः

पूजनं

नवरात्रि-उत्सवस्य

प्रथमे

दिने

क्रियते।"

Synonyms

गिरिजा

(Noun)

बृहत्

जम्बीरः।

"गिरिजा

ओषधरूपेण

प्रयुज्यते।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

पार्वती,

अम्बा,

उमा,

गिरिजा,

गौरी,

भगवती,

भवानी,

मङ्गला,

महागौरी,

महादेवी,

रुद्राणी,

शिवा,

शैलजा,

हिमालयजा,

अम्बिका,

अचलकन्या,

अचलजा,

शैलसुता,

हिमजा,

शैलेयी,

अपर्णा,

शैलकुमारी,

शैलकन्या,

जगद्जननी,

त्रिभुवनसुन्दरी,

सुनन्दा,

भवभामिनी,

भववामा,

जगदीश्वरी,

भव्या,

पञ्चमुखी,

पर्वतजा,

वृषाकपायी,

शम्भुकान्ता,

नन्दा,

जया,

नन्दिनी,

शङ्करा,

शताक्षी,

नित्या,

मृड़ानी,

हेमसुता,

अद्रितनया,

हैमवती,

आर्या,

इला,

वारुणी

(Noun)

शिवस्य

पत्नी।

"पार्वती

गणेशस्य

माता

अस्ति।"

Synonyms

गिरिकदली,

गिरिजा

(Noun)

एकः

वृक्षः

"गिरिकदली

उल्लेखः

कोशे

वर्तते"

Synonyms

चाकचिच्चा,

श्वेतवुह्ना,

कपीतः,

वनतिक्ता,

विसर्पिणी,

शङ्खिनी,

गिरिजा,

धूसरच्छदा

(Noun)

एकः

क्षुपः

"चाकचिच्चायाः

वर्णनं

कोशे

वर्तते"

Tamil Tamil

கி3ரிஜா

:

பார்வதி,

மல்லிகைக்

கொடி,

கங்கை

நதி.

கி3ரிஜா

:

பார்வதி,

மல்லிகைக்

கொடி,

கங்கை

நதி.

Amarakosha Sanskrit

गिरिजा

स्त्री।

पार्वती

समानार्थकाः

उमा,

कात्यायनी,

गौरी,

काली,

हैमवती,

ईश्वरी,

शिवा,

भवानी,

रुद्राणी,

शर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

दुर्गा,

मृडानी,

चण्डिका,

अम्बिका,

आर्या,

दाक्षायणी,

गिरिजा,

मेनकात्मजा,

वृषाकपायी

1।1।37।3।3

शिवा

भवानी

रुद्राणी

शर्वाणी

सर्वमङ्गला।

अपर्णा

पार्वती

दुर्गा

मृडानी

चण्डिकाम्बिका।

आर्या

दाक्षायणी

चैव

गिरिजा

मेनकात्मजा॥

पति

==>

शिवः

जनक

==>

हिमवान्

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

देवता

Kalpadruma Sanskrit

गिरिजा,

स्त्रीलिङ्गम्

(

गिरेर्हिमालयपर्व्वतात्

हिमगिरे-रधिष्ठातृदेवादिति

तात्पर्य्यार्थः

जायते

जन्

+डः

स्त्रियां

टाप्

हिमालयस्य

अधिष्टातृत्वेप्रमाणं

यथा,

कुमारे

।“अस्त्युत्तरस्यां

दिशि

देवतात्माहिमालयो

नाम

नगाधिराजः

।”“देवता

आत्मा

यस्य

सः

एतेनास्य

वक्ष्यमाण-मेनकापरिणयपार्व्वतीजननादिचेतनव्यवहार-योग्यत्वसिद्धिः

।”

इति

टीकाकृन्मल्लिनाथः

)पार्व्वती

(

यथा

अनर्ध्यराघवे

र्थ

अङ्के

३३

।“स्त्रीषु

प्रवीरजननी

जननी

तवैवदेवी

स्वयं

भगवती

गिरिजाऽपि

यस्यै

”गायत्त्रीरुपा

देवी

यथा,

देवीभागवते

।१२

४३

।“गिरिजा

गुह्यमातङ्गी

गरुडध्वजवल्लभा

”गङ्गा

इति

प्युत्पत्तिलब्धोऽर्थः

गिरौ

पर्व्वतेजायते

इति

जन्

+

डः

)

मातुलुङ्गी

इतिमेदिनी

जे

२४

(

अस्याः

पर्य्याया

यथा,

--“मातुलुङ्गी

सुगन्धान्या

गिरिजा

पूतिपुष्पिका

।अत्यम्ला

देवदूती

सा

क्वचिन्मधुकुक्कुटी

”इति

वैद्यकरत्नमालायाम्

)श्वेतवुह्ना

इति

रत्नमाला

क्षुद्रपाषाणभेदा

।त्रायमाणा

लता

कारीवृक्षः

मल्लिका

गिरि-कदली

इति

राजनिर्घण्टः

Grassman German

giri-jā́,

a.,

in

der

Höhe

entsprungen.

-ā́s

[

N.

p.

f.

]

matáyas

{441,

1}.