Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अद्रितनया (adritanayA)

 
Shabda Sagara English

अद्रितनया

Feminine.

(

-या

)

A

name

of

PĀRVATĪ,

the

daughter

of

the

mountain

HIMĀLAYĀ.

Etymology

अद्रि,

and

तनया

daughter.

Yates English

अद्रि-तनया

(

या

)

1.

Feminine.

Idem.

Wilson English

अद्रितनया

Feminine.

(

-या

)

A

name

of

PĀRVATĪ,

the

daughter

of

the

mountain

HIMĀLAYA.

Etymology

अद्रि,

and

तनया

daughter.

Monier Williams Cologne English

अद्रि—तनया

feminine.

‘mountain-daughter’,

nalopākhyāna

of

Pārvatī

nalopākhyāna

of

a

metre

(

of

four

lines,

each

containing

twenty-three

syllables

).

Goldstucker English

अद्रितनया

Tatpur.

f.

(

-या

)

^1

A

name

of

Pārvatī,

the

daughter

of

the

mountain

Himālaya.

^2

A

metre

regulated

by

number

and

quantity

a

variety

of

the

class

called

विकृति

q.

v.

It

con-

sists

of

four

lines,

with

the

following

twenty-three

syllables

to

each:

˘˘˘˘¯˘¯˘˘˘¯

˘¯˘˘˘¯˘¯˘˘˘¯.

Also

called

अश्वललित.

E.

अद्रि

and

तनया.

Chandas Sanskrit

सम-वृत्तम्,

अक्षराणि →

92,

पादेऽक्षराणि →

23

मात्राः →

30

सङ्ख्याजातिः

-

विकृतिः

मात्रा-विन्यासः

दा

दा

दा।

दा

दा

दा

दा

यतिः

-

११

लक्षण-मूलम् →

वृत्तरत्नाकरः

Apte Hindi Hindi

अद्रितनया

स्त्रीलिङ्गम्

अद्रि-तनया

-

पार्वती

Shabdartha Kaustubha Kannada

अद्रितनया

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪರ್ವತರಾಜನ

ಮಗಳು

/

ಪಾರ್ವತಿ

L R Vaidya English

adri-tanayA

{%

f.

%}

a

name

of

Pārvatī.

E Bharati Sampat Sanskrit

(

स्त्री

)

अद्रेः

तनया

पार्वती

।‘एषोऽमद्रितनयामुखपद्मजन्मा’

काव्यप्र०।

Wordnet Sanskrit

Synonyms

अश्वललितः,

अद्रितनया

(Noun)

वर्णवृत्तविशेषः।

"अश्वललिते

त्रयोविंशतिः

वर्णाः

सन्ति।"

Synonyms

पार्वती,

अम्बा,

उमा,

गिरिजा,

गौरी,

भगवती,

भवानी,

मङ्गला,

महागौरी,

महादेवी,

रुद्राणी,

शिवा,

शैलजा,

हिमालयजा,

अम्बिका,

अचलकन्या,

अचलजा,

शैलसुता,

हिमजा,

शैलेयी,

अपर्णा,

शैलकुमारी,

शैलकन्या,

जगद्जननी,

त्रिभुवनसुन्दरी,

सुनन्दा,

भवभामिनी,

भववामा,

जगदीश्वरी,

भव्या,

पञ्चमुखी,

पर्वतजा,

वृषाकपायी,

शम्भुकान्ता,

नन्दा,

जया,

नन्दिनी,

शङ्करा,

शताक्षी,

नित्या,

मृड़ानी,

हेमसुता,

अद्रितनया,

हैमवती,

आर्या,

इला,

वारुणी

(Noun)

शिवस्य

पत्नी।

"पार्वती

गणेशस्य

माता

अस्ति।"

Kalpadruma Sanskrit

अद्रितनया,

स्त्रीलिङ्गम्

(

अद्रेः

तनया

)

पार्ब्बतो

यथा

--एषोऽहमद्रितनयामुखपद्मजन्मेति

काव्यप्रकाशः

(

अथैनमद्रेस्तनया

शुशोच

इति

रघुः

)

Vachaspatyam Sanskrit

अद्रितनया

स्त्री

त०

पार्व्वत्यां

तद्विवृतिः

अचलकन्याशब्दे

द्रष्टव्या

अद्रिसुतादयोऽप्यत्र

“अद्रिसुतासमाग-मोत्क”

इति

कुमा०