Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शताक्षी (zatAkSI)

 
Yates English

शता_क्षी

(

क्षी

)

3.

Feminine.

Night

sort

of

fennel

Durgā.

a.

Hundred-

eyed.

Monier Williams Cologne English

शताक्षी

feminine.

night,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Anethum

Sowa,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

Durgā,

mārkaṇḍeya-purāṇa

Apte Hindi Hindi

शताक्षी

स्त्रीलिङ्गम्

शतम्-अक्षी

-

रात्रि

शताक्षी

स्त्रीलिङ्गम्

शतम्-अक्षी

-

दुर्गादेवी

L R Vaidya English

Sata-akzI

{%

f.

%}

1.

night

2.

an

epithet

of

the

goddess

Durgā.

Wordnet Sanskrit

Synonyms

शतपुष्पा,

अतिच्छत्रा,

मधुरा,

शताक्षी,

मिशिः,

मधुरिका,

मिसिः,

शताह्वा,

अवाक्पुष्पी,

कारवी,

शतपुष्पिका,

घोषा

(Noun)

लघुः

क्षुपः

यः

भेषजरूपेण

तथा

व्यञ्जनरूपेण

अपि

उपयुज्यते।

"तेन

उद्याने

शतपुष्पा

उप्ता।"

Synonyms

पार्वती,

अम्बा,

उमा,

गिरिजा,

गौरी,

भगवती,

भवानी,

मङ्गला,

महागौरी,

महादेवी,

रुद्राणी,

शिवा,

शैलजा,

हिमालयजा,

अम्बिका,

अचलकन्या,

अचलजा,

शैलसुता,

हिमजा,

शैलेयी,

अपर्णा,

शैलकुमारी,

शैलकन्या,

जगद्जननी,

त्रिभुवनसुन्दरी,

सुनन्दा,

भवभामिनी,

भववामा,

जगदीश्वरी,

भव्या,

पञ्चमुखी,

पर्वतजा,

वृषाकपायी,

शम्भुकान्ता,

नन्दा,

जया,

नन्दिनी,

शङ्करा,

शताक्षी,

नित्या,

मृड़ानी,

हेमसुता,

अद्रितनया,

हैमवती,

आर्या,

इला,

वारुणी

(Noun)

शिवस्य

पत्नी।

"पार्वती

गणेशस्य

माता

अस्ति।"

Synonyms

रात्रिः,

निशा,

रजनी,

क्षणदा,

क्षपा,

शर्वरी,

निश्,

निद्,

त्रियामा,

यानिनी,

यामवती,

नक्तम्,

निशीथिनी,

तमस्विनी,

विभावरी,

तमी,

तमा,

तमिः,

ज्योतष्मती,

निरातपा,

निशीथ्या,

निशीथः,

शमनी,

वासुरा,

वाशुरा,

श्यामा,

शताक्षी,

शत्वरी,

शर्या,

यामिः,

यामी,

यामिका,

यामीरा,

याम्या,

दोषा,

घोरा,

वासतेयी,

तुङ्गी,

कलापिनी,

वायुरोषा,

निषद्वरी,

शय्या,

शार्वरी,

चक्रभेदिनी,

वसतिः,

काली,

तारकिणी,

भूषा,

तारा,

निट्

(Noun)

दीपावच्छिन्न-सूर्यकिरणानवच्छिन्नकालः।

"यदा

दिक्षु

अष्टासु

मेरोर्

भूगोलकोद्भवा।

छाया

भवेत्

तदा

रात्रिः

स्याच्च

तद्विरहाद्

दिनम्।"

Purana English

शताक्षी

/

ŚATĀKṢĪ.

Another

form

of

devī.

(

For

details

see

under

durgama

).

Kalpadruma Sanskrit

शताक्षी,

स्त्रीलिङ्गम्

रात्रिः

शतपुष्पा

इति

शब्द-रत्नावली

पार्व्वती

यथा,

--“भूयश्च

शतवार्षिक्यामनावृष्ट्यामनम्भसि

।मुनिभिः

संस्तुता

भूमौ

सम्भविष्याम्ययोनिजा

ततः

शतेन

नेत्राणां

निरीक्षिष्यामि

यन्मुनीन्

।कीर्त्तयिष्यन्ति

मनुजाः

शताक्षीमिति

मांततः

”इति

मार्कण्डेयपुराणे

देवीमाहात्म्ये

देव्या-श्चरितस्तुतिनामाध्यायः

Vachaspatyam Sanskrit

शताक्षी

स्त्री

शतमक्षीणीव

पुष्पाण्यस्याः

षच्

समा०

ङीष्

।१

रात्रौ

शतपुष्पायाम्

शब्दच०

दुर्गायाञ्च

“भूयश्चशतवार्षिक्यामनाबृष्ट्यामनम्भसि

मुनिभिः

संस्तुता

भूमौसम्भविष्याम्ययोनिजा

ततः

शतेन

नेत्राणां

निरी-क्षिप्यामि

यन्मुनीन्

कीर्त्तयिष्यन्ति

मनुजाः

शताक्षी-मिति

मां

ततः”

देबीमाहात्म्ये