Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पञ्चमुखी (paJcamukhI)

 
Monier Williams Cologne English

पञ्च—मुखी

feminine.

Gendarussa

Vulgaris,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

वासकः,

वैद्यमाता,

सिंही,

वाशिका,

वृषः,

अटरूषः,

सिंहास्यः,

वासिका,

वाजिदन्तकः,

वाशा,

वृशः,

अटरुषः,

वाशकः,

वासा,

वासः,

वाजी,

वैद्यसिंही,

मातृसिंहौ,

वासका,

सिंहपर्णी,

सिंहिका,

भिषङ्माता,

वसादनी,

सिंहमुखी,

कण्ठीरवी,

शितकर्णी,

वाजिदन्ती,

नासा,

पञ्चमुखी,

सिंहपत्री,

मृगेन्द्राणी

(Noun)

औषधीयक्षुपः

यः

चतुष्पादम्

आरभ्य

अष्टपादपर्यन्तं

विस्तृतः

भवति

एवं

श्वेतपुष्पाणि

भवन्ति।

"वासकस्य

फलं

पादोनचतुरङ्कुलं

उन्नतं

रोमावृतं

भवति

एवं

प्रत्येकस्मिन्

फले

बीजचतुष्टयं

भवति।"

Synonyms

पार्वती,

अम्बा,

उमा,

गिरिजा,

गौरी,

भगवती,

भवानी,

मङ्गला,

महागौरी,

महादेवी,

रुद्राणी,

शिवा,

शैलजा,

हिमालयजा,

अम्बिका,

अचलकन्या,

अचलजा,

शैलसुता,

हिमजा,

शैलेयी,

अपर्णा,

शैलकुमारी,

शैलकन्या,

जगद्जननी,

त्रिभुवनसुन्दरी,

सुनन्दा,

भवभामिनी,

भववामा,

जगदीश्वरी,

भव्या,

पञ्चमुखी,

पर्वतजा,

वृषाकपायी,

शम्भुकान्ता,

नन्दा,

जया,

नन्दिनी,

शङ्करा,

शताक्षी,

नित्या,

मृड़ानी,

हेमसुता,

अद्रितनया,

हैमवती,

आर्या,

इला,

वारुणी

(Noun)

शिवस्य

पत्नी।

"पार्वती

गणेशस्य

माता

अस्ति।"

Kalpadruma Sanskrit

पञ्चमुखी,

स्त्रीलिङ्गम्

(

पञ्चमुखानीव

सन्त्यस्याः

)

वासकः

।इति

राजनिर्घण्टः

जवापुष्पविशेषश्च

(

पञ्चंविस्तृतं

मुखमस्याः

सिंहस्त्री

सृष्टिकाले

पञ्च-महाभूतान्येव

पञ्चमुखानीव

यस्याः

शक्ते-रित्यर्थः

शिवपत्नी

इति

शब्दाम्बुधिः

)