Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विशाला (vizAlA)

 
Spoken Sanskrit English

विशाला

-

vizAlA

-

Feminine

-

chickenweed

plant

[

Portulaca

Quadrifiga

-

Bot.

]

विशाला

-

vizAlA

-

Feminine

-

bitter

cucumber

[

Citrullus

colocynthis

-

Bot.

]

विशाला

-

vizAlA

-

Feminine

-

Malabar

spinach

[

Basella

alba

-

Bot.

]

विशाला

-

vizAlA

-

Feminine

-

particular

mUrchanA

विशाला

vizAlA

Feminine

chickenweed

plant

[

Portulaca

Quadrifiga

-

Bot.

]

मदशाक

madazAka

Masculine

chickenweed

plant

[

Portulaca

Quadrifiga

-

Bot.

]

Monier Williams Cologne English

विशाला

(

),

feminine.

colocynth,

suśruta

Basella

Cordifolia,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Portulaca

Quadrifida,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

equal, equivalent to, the same as, explained by.

°-महेन्द्रवारुणी,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

in

music

)

a

partic.

Mūrchanā,

saṃgīta-sārasaṃgraha

nalopākhyāna

of

the

city

Ujjayinī

or

Oujein,

rāmāyaṇa

meghadūta

kathāsaritsāgara

of

another

town

(

See

वैशाली,

वैशली

)

of

a

river

and

a

hermitage

situated

on

it,

mahābhārata

rāmāyaṇa

bhāgavata-purāṇa

equal, equivalent to, the same as, explained by.

सरस्वती,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

an

Apsaras,

viṣṇu-purāṇa

of

the

wife

of

Aja-mīḍha,

mahābhārata

of

the

wife

of

Ariṣṭa-nemi

(

and

daughter

of

Dakṣa

),

gāruḍa-purāṇa

Apte Hindi Hindi

विशाला

स्त्रीलिङ्गम्

-

-

उज्जयिनी

नगर

का

नाम

विशाला

स्त्रीलिङ्गम्

-

-

एक

नदी

का

नाम

L R Vaidya English

viSAla

{%

(

I

)

a.

(

f.

ला

)

%}

1.

Large,

great,

wide,

extensive,

अनुसर

पुरीं

श्रीविशालां

विशालाम्

Megh.i.30,

R.ii.21,

vi.32

2.

great,

illustrious.

viSAlA

{%

f.

%}

1.

An

epithet

of

Ujjayinī,

अनुसर

पुरीं

श्रीविशालां

विशालाम्

Megh.i.30

2.

name

of

a

river.

Edgerton Buddhist Hybrid English

viśālā

=

(

Skt.

)

tṛṣṇā:

Dharmasamuccaya

(

unpublished

BHS

work

)

〔5.23〕

and

32,

acc.

to

Renou,

JA

Jul.-Sept.

1939,

[

Page501-a

]

〔p.

336,

n.

1〕

see

s.v.

jālinī.

(

Renou

kindly

informs

me

in

a

letter

of

May

16,

1945,

that

his

reference

to

Abhidharmakośa,

Index,

was

an

error.

)

Wordnet Sanskrit

Synonyms

महेन्द्रवारुणी,

विशाला

(Noun)

महती

इन्द्रवारुणी।

"सः

महेन्द्रवारुणीं

चिनोति।"

Synonyms

इन्द्रवारुणी,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भचा,

मृगेर्वारु,

पिटङ्गिकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

माता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पोतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला

(Noun)

लताविशेषः

यः

भेषजयुक्तः

दीर्घजीवी

अस्ति

तथा

यस्य

पर्णानि

ताम्बुलस्य

पर्णसदृशानि

सन्ति।

"इन्द्रवारुणेः

पुष्पाणि

पीतवर्णीयानि

सन्ति

तथा

समूहरूपेण

सन्ति।"

Synonyms

विशाला,

पूतिका,

वृश्चिकपत्रिका,

पिच्छिलच्छदा,

बलिपोदकी

(Noun)

वर्षाकालिका

लता

यस्याः

पर्णैः

शाकम्

अपूपञ्च

निर्मीयते।

"अद्य

माता

विशालायाः

अपूपं

निर्माति।"

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Mahabharata English

Viśālā^1,

wife

of

Ajamīḍha.

§

156

(

Pūruvaṃś.

):

I,

95,

††3790.

Viśālā^2

=

Badarī

(

according

to

Nīl.

):

III,

10830

XII,

13390.

Viśālā^3,

name

of

one

or

more

rivers.

§

615i

(

Saptasārasvata

):

IX,

38,

2189

(

one

of

the

seven

Sarasvatīs

),

2206

(

at

the

sacrifice

of

Gaya

the

Sarasvatī

appeared

in

the

country

of

the

Gayas

as

the

river

V.

).--§

733t

(

Ānuśāsanik.

):

By

bathing

in

V.

in

Karavīrapura

and

offering

oblations

of

water

to

the

pitṛs,

and

by

bathing

in

Devahrada

one

becomes

identified

with

Bráhman:

XIII,

25,

1730.

Purana English

विशाला

/

VIŚĀLĀ

I.

The

queen

of

ajamīḍha,

a

King

of

the

Lunar

dynasty.

(

M.B.

Ādi

Parva,

Chapter

95,

Stanza

37

).

विशाला

/

VIŚĀLĀ

II.

The

King

gaya

once

performed

a

sacrifice

in

the

country

called

gaya.

Mention

is

made

in

mahābhārata,

śalya

Parva,

Chapter

38,

Stanza

20,

that

sarasvatī

attended

this

sacrifice

assuming

the

name

viśālā.

विशाला

/

VIŚĀLĀ

III.

Wife

of

King

bhīma

the

son

of

Mahāvīrya.

three

sons,

trayyāruṇi,

Puṣkarī

and

Kapi

were

born

to

bhīma

by

his

wife

viśālā.

(

vāyu:

37:

158

).

In

matsya

purāṇa,

viśālā

is

mentioned

as

the

wife

of

King

Utakṣaya.

Amarakosha Sanskrit

विशाला

स्त्री।

इन्द्रवारुणी

समानार्थकाः

विशाला,

इन्द्रवारुणी

2।4।156।2।4

इक्ष्वाकुः

कटुतुम्बी

स्यात्तुम्ब्यलाबूरुभे

समे।

चित्रा

गवाक्षी

गोडुम्बा

विशाला

त्विन्द्रवारुणी॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

विशाला,

स्त्रीलिङ्गम्

(

विशाल

+

टाप्

)

इन्द्रवारुणी

।इत्यमरः

यथाच

।“विशाला

कफवातघ्नी

हेमकुष्ठहरा

सरा

”इति

राजवल्लभः

उज्जयनी

इति

मेदिनी

उपोदकी

महेन्द्र-वारुणी

इति

राजनिर्घण्टः

(

यथा,

--“ऐन्द्रीन्द्रवारुणी

चित्रा

गवाक्षी

गवादनी

।वारुणी

गवाप्युक्ता

सा

विशाला

महाफला

।श्वेतपुष्पा

मृगाक्षी

मृगैर्वारुर्मृगादनी

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)तीर्थविशेषः

यथा,

--“मुण्डनञ्चोपवासश्च

सर्व्वतीर्थेष्वयं

विधिः

।वर्ज्जयित्वा

गयां

गङ्गां

विशालां

विरजां

तथा

”इति

प्रायश्चित्ततत्त्वम्

दक्षकन्या

यथा,

--“मनोरमां

भानुमतीं

विशालां

बाहुदामथ

।दक्षः

प्रादान्महादेव

चतस्रोऽरिष्टनेमिने

”इति

गारुडे

अध्यायः