Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विषघ्नी (viSaghnI)

 
Monier Williams Cologne English

विष—घ्नी

a

feminine.

(

only

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

)

Hingtsha

Repens

another

plant

(

commonly

called

Bicchati

)

turmeric

bitter

apple

or

colocynth.

विष—घ्नी

b

feminine.

nalopākhyāna

of

various

plants

(

See

under

विष-घ्न

).

Wordnet Sanskrit

Synonyms

इन्द्रवारुणी,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भचा,

मृगेर्वारु,

पिटङ्गिकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

माता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पोतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला

(Noun)

लताविशेषः

यः

भेषजयुक्तः

दीर्घजीवी

अस्ति

तथा

यस्य

पर्णानि

ताम्बुलस्य

पर्णसदृशानि

सन्ति।

"इन्द्रवारुणेः

पुष्पाणि

पीतवर्णीयानि

सन्ति

तथा

समूहरूपेण

सन्ति।"

Synonyms

हरिद्रा,

हरित्,

सुवर्णा,

काञ्चनी,

पीता,

गौरी,

स्वर्णवर्णा,

कावेरी,

उमा,

शिवा,

दीर्घरागा,

हलद्दी,

पौञ्जा,

पीतवालुका,

हेमनाशा,

रञ्जनी,

भङ्गवासा,

घर्षिणी,

पीतिका,

रजनी,

मेहघ्नी,

बहुला,

वर्णिनी,

रात्रिनामिका,

निशाह्वा,

निशा,

शर्वरी,

वरवर्णिनी,

वर्णदाता,

मङ्गलप्रदा,

हेमरागिणी,

घर्षणी,

जनेष्टा,

कृमघ्नी,

लसा,

यामिनी,

वराङ्गी,

वरा,

वर्णदात्री,

पवित्रा,

हरिता,

विषघ्नी,

पिङ्गा,

मङ्गल्या,

मङ्गला,

लक्ष्मीः,

भद्रा,

शिफा,

शोभा,

शोभना,

सुभगाह्वया,

श्यामा,

जयन्तिका

(Noun)

ओषधिमूलविशेषः।

हरिद्रा

नाम

ओषधेः

पीतवर्णीयानि

मूलानि

ये

जनैः

पाकादिषु

व्यञ्जनत्वेन

उपयुज्यन्ते।

रक्तशुद्धिकरत्वात्

ते

भेषजे

तथा

देहवर्णविधायित्वात्

प्रसाधकेषु

उपयुज्यन्ते।

"हरिद्रायाः

लेपेन

त्वक्शुद्धिः

भवति।"

Synonyms

वृश्चिकाली,

वृश्चिपत्री,

विषघ्नी,

नागदन्तिका,

सर्पदंशष्ट्रा,

अमरा,

काली,

उष्ट्रधूसरपुच्छिका,

विषाणी,

नेत्ररोगहा,

उष्ट्रिका,

अलिपर्णी,

दक्षिणावर्तकी,

कालिका,

आगमावर्ता,

देवलाङ्गूलिका,

करभी,

भूरीदुग्धा,

कर्कशा,

स्वर्णदा,

युग्मफला,

क्षीरविषाणिका,

भासुरपुष्पा

(Noun)

क्षुपविशेषः,

यस्य

तीक्ष्णपत्राणां

दंशः

वृश्चिकवत्

दाहकः

अस्ति

(

आयुर्वेदे

अस्य

हृद्रक्तशुद्धिकारीकत्वं

रक्तपित्तविबन्धारोचकापहत्वम्

इत्यादि

गुणाः

प्रोक्ताः

)

"अत्र

वृश्चिकाली

समुद्भूता/"वृश्चिकाली

विषघ्नी

तु

कासमारुतनाशिनी

[

राजवल्लभः

]"

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Synonyms

हरिद्रा,

हरित्,

सुवर्णा,

काञ्चनी,

पीता,

गौरी,

स्वर्णवर्णा,

कावेरी,

उमा,

शिवा,

दीर्घरागा,

हलद्दी,

पौञ्जा,

पीतवालुका,

हेमनाशा,

रञ्जनी,

भङ्गवासा,

घर्षिणी,

पीतिका,

रजनी,

मेहघ्नी,

बहुला,

वर्णिनी,

रात्रिनामिका,

निशाह्वा,

निशा,

शर्वरी,

वरवर्णिनी,

वर्णदाता,

मङ्गलप्रदा,

हेमरागिणी,

घर्षणी,

जनेष्टा,

कृमघ्नी,

लसा,

यामिनी,

वराङ्गी,

वरा,

वर्णदात्री,

पवित्रा,

हरिता,

विषघ्नी,

पिङ्गा,

मङ्गल्या,

मङ्गला,

लक्ष्मीः,

भद्रा,

शिफा,

शोभा,

शोभना,

सुभगाह्वया,

श्यामा,

जयन्तिका

(Noun)

ओषधिविशेषः

अस्य

पीतवर्णीयानि

मूलानि

पाकादिषु

व्यञ्जनत्वेन

उपयुज्यन्ते

रक्तशुद्धिकरत्वात्

ते

भेषजे

तथा

देहवर्णविधायित्वात्

प्रसाधकेषु

अपि

उपयुज्यन्ते।

"समये

अकृतेन

सिंचनेन

हरिद्रा

शुष्का

जाता।

/

हरिद्रा

कफ-पित्तास्त्रशोथ-कण्डुव्रणापहा।"

Kalpadruma Sanskrit

विषघ्नी,

स्त्रीलिङ्गम्

(

विषं

हन्ति

या

हन

+

टक्

।स्त्रियां

ङीप्

)

हिलमोचिका

इति

त्रिकाण्ड-शेषः

(

अस्याः

पर्य्यायो

यथा,

--“मारी

विषघ्नी

मत्स्याङ्की

चक्राङ्गी

हिल-मोचिका

”इति

वैद्यकरत्नमालायाम्

)इन्द्रवारुणी

वनवर्व्वरिका

स्वल्पफला

।भूम्यामली

रक्तपुनर्नवा

हरिद्रा

वृश्चि-काली

(

अस्याः

पर्य्यायो

यथा,

--“वृश्चीपत्री

वृश्चिकाली

विषघ्नी

नागदन्तिका

।सर्पदंष्ट्रामराकाली

चोष्ट्रधूषरपुच्छिका

”इति

वैद्यकरत्नमालायाम्

)महाकरञ्जः

इति

राजनिर्घण्टः

(

हवुषा

।तत्पर्य्यायो

यथा,

--“हवुषा

पुष्पवन्ता

पराश्वत्थफला

मता

।मत्स्यगन्धा

प्लीहहन्त्री

विषघ्नी

ध्वाङ्क्षनाशिनी

”देवदाली

तत्पर्य्यायो

यथा,

--“देवदाली

तु

वेणी

स्यात्

कर्कटी

गरागरी

।देवताण्डी

वृत्तकोशस्तथा

जीमूत

इत्यपि

।पीतापरा

खरस्पर्शा

विषघ्नी

गरनाशिनी

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)