Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अचलजा (acalajA)

 
Apte Hindi Hindi

अचलजा

स्त्रीलिङ्गम्

अचल-जा

-

पार्वती

Shabdartha Kaustubha Kannada

अचलजा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪಾರ್ವತಿ

निष्पत्तिः

जनी

“डः”

(

३-२-९८

)

व्युत्पत्तिः

अचलात्

हिमाचलात्

जायते

E Bharati Sampat Sanskrit

(

स्त्री

)

अचलात्

हिमालयात्

जायते

अचल+जनी(

प्रादुर्भावे

)+डः।

‘पञ्चम्यामजातौ’

३.२.९८।

पार्वती

Wordnet Sanskrit

Synonyms

पार्वती,

अम्बा,

उमा,

गिरिजा,

गौरी,

भगवती,

भवानी,

मङ्गला,

महागौरी,

महादेवी,

रुद्राणी,

शिवा,

शैलजा,

हिमालयजा,

अम्बिका,

अचलकन्या,

अचलजा,

शैलसुता,

हिमजा,

शैलेयी,

अपर्णा,

शैलकुमारी,

शैलकन्या,

जगद्जननी,

त्रिभुवनसुन्दरी,

सुनन्दा,

भवभामिनी,

भववामा,

जगदीश्वरी,

भव्या,

पञ्चमुखी,

पर्वतजा,

वृषाकपायी,

शम्भुकान्ता,

नन्दा,

जया,

नन्दिनी,

शङ्करा,

शताक्षी,

नित्या,

मृड़ानी,

हेमसुता,

अद्रितनया,

हैमवती,

आर्या,

इला,

वारुणी

(Noun)

शिवस्य

पत्नी।

"पार्वती

गणेशस्य

माता

अस्ति।"

Vachaspatyam Sanskrit

अचलजा

स्त्री

अचलात्

हिमालयात्

जायते

जन--ड

त०

।पार्व्वत्यां,

तत्कथा

पूर्व्वशब्दे

उक्ता

पर्वतजातमात्रेत्रि०

अचलजातादयोऽप्यत्र